Vasudeva Kruta Krishna Stuti

।। श्रीमद्भगवद्गीतातात्पर्यनिर्णयः ।। प्रथमोऽध्यायः ।। समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् । नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥ शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् । वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेञ्जसा ॥ न भारतसमं शास्त्रं कुत एवानयोः समम् । भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ॥ देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः । व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ॥ निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ॥ अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् । चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ॥ इति ब्रह्माण्डे । तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतमर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्वितदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोप्यधर्मः, भगवदधीनत्वात् सर्वस्येति बोधयति भगवान् नारायणः । सर्वं चैतदत्रैवावगम्यते - ''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि'' ॥ (२-३३) इत्यादिना युद्धस्य स्वधर्मत्वम् । यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिदि्धं विन्दति मानवः ॥ (१८-४६) श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (१८-४७) सर्वगुह्यतमं भूयः शृृणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ (१८-६४-६६) इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च । नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ (११-५३, ५४) इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपि मोक्षस्य तदधीनत्वं च । मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ (११-५५) इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च । ''कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ।" (४-१५) इत्यादिना ज्ञानिनोपि भगवत्कर्म । सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ (११-५२) इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् । (१८-६४) दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता ।मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव ॥ (१६-५) महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ (९-१३) 'दर्शयात्मानमव्ययं'' दर्शयामास पार्थाय परमं रूपमैश्वरम् । (११-९) इत्यादिनार्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च । न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ बुदि्धर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । (१०, २-४) 'महर्षयः सप्त पूर्वे'' ... । (१०-६) 'एतां विभूतिं योगं च'' ... । (१०-७) अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ (१०-८) 'तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयामि'' (१०-११) 'तेषामहं समुद्धर्ता मृत्युसंसारसागरात्'' । (१२-७) भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ (५-२९) ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ॥ (७-२) अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ॥ मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । (७-६,७) इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥ ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् । 'राजविद्या राजगुह्यम्'' ... । (९-१,२) मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ (९-४) 'भूतभृन्न च भूतस्थः'' ... । (९-५) 'न त्वत्समोस्त्यभ्यधिकः कुतोन्यः'' (११-४३) परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । (१४-१) मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ॥ सम्भवः सर्वभूतानां ततो भवति भारत । (१४-३) ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ॥ शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । (१४-२७) द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत ॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुध्वा बुदि्धमान् स्यात्कृतकृत्यश्च भारत ॥ (१५, १६-२०) न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यम् ... ॥ (३-२२) इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वं, तस्यानन्याधीनत्वं, सर्वोत्तमत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं, तथा तज्ज्ञानादेव मोक्ष इत्यादि । 'अधा ते विष्णो विदुषा• चिदर्ध्यः स्तोमो• यज्ञश्च राध्यो• हविष्म•ता'' । (ऋ.मं १, सू. १५६-१) पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् । यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् । भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम् । भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ॥ ततोपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत् मुक्तोपि तद्वशो नित्यं भूयो भक्तिसमन्वितः । सान्द्रानन्दस्वरूपैव भक्तिर्नैवात्र साधनम् ब्रह्मरुद्ररमादिभ्योप्युत्तमत्वं स्वतन्त्रताम् ॥ सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् । निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ॥ स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः । तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ॥ अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः । अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः । नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः । तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाथवा ॥ बहुवारतदभ्यासात्तिरोभावोपि नो भवेत् । यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ॥ पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् । अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विना विरावत् ॥ (ऋ. ७-४०-५) 'एको नारायण आसीन्न ब्रह्मा न च शङ्करः'' । स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त विश्वो हिरण्यगर्भोग्निर्यमो वरुणरुद्रेन्द्रा इति'' विश्व 'एको नारायण आसीन्न ब्रह्मा नेशानः'' । 'वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः'' । 'यं यं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् । शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्तास्य न क्वचित्'' ॥ सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् । अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः ॥ इति पैङ्गिश्रुतिः । 'परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति'' । (ऋ. ६-९९-१) 'अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः । न समो वाधिको वापि विद्यते तस्य कश्चन । नासीन्न च भविष्यो वा परतः स्वत एव च'' । इत्यादिश्रुतेश्च । 'यस्त्वात्मरतिरेव स्याद्'' इत्यादि तु मुक्तविषयम् । यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि । तस्मात् कुर्वीत कर्माणीत्याह कृष्णोर्जुनं स्मयन् ॥ इति च स्कान्दे । ज्ञानयोगेन साङ्ख्यानाम् इत्यादि तु बाह्यकर्मसङ्कोचापेक्षया । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । (३-५) शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः । (३-८) एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्'' । (१८-६) 'ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।'' न सर्वकर्मणां त्यागः कस्यचिद् भवति क्वचित् । त्यागिनो यतयोपि स्युः सङ्कोचाद् बाह्यकर्मणाम् । इत्यादि । 'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः'' इत्यादि चोत्पन्नज्ञानतिरो-भावनिवृत्त्यर्थम् ॥ अथ द्वितीयोऽध्यायः ॥ प्रकर्षेण जानन्तीति प्रज्ञाः, तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथम् ? गतासून् ॥ ११ ॥ बन्धुस्नेहादि्ध त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात्? देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविनाशित्वादेव । न तावत्परमचेतनस्य मम नाशोस्ति । एवमेव तवान्येषां च । 'नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान्'' ॥ इत्यादिश्रुतेः । 'स्वदेहयोगविगमौ नाम जन्ममृती पुरा । इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित्'' ॥ इति स्कान्दे । ईश्वरस्यापि युद्धगतत्वान्मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते न त्वेवाहमिति । यद्यप्येषा शङ्कार्जुनस्य नास्ति । तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ॥१२ ॥ मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः । देहस्येदानी- मप्यन्यथात्वदर्शनात् ॥ १३ ॥ तददर्शनादिनिमित्तं सोढव्यमित्याह - मात्रास्पर्शा इति । विषयसम्बन्धाः ॥ १४ ॥ फलमाह । यं हीति । न केवलमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् । 'पुरु ब्रह्म गुणाधिक्यात् तज्ज्ञानात्पुरुषः स्मृतः'' । इति प्रवृत्ते । पुरुसरणात् पुरुष इत्यर्थः ॥१५ ॥ न च युद्धात्परलोकदुःखमिति शोकः । असत्कर्मणः सकाशात् भावो नास्ति सत्कर्मणः सकाशात् अभावो नास्तीति नियतत्वात् । 'सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः । अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः'' ॥ इति शब्दनिर्णये । 'सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥'' इति वक्ष्यमाणत्वात् । (गीता. १७-२६) 'असन्नेव स भवति, असद्ब्रह्मेति वेद चेत्'' इत्यादेश्च । अन्तो निर्णयः । न चाविद्यामानविद्यमानयोरुत्पत्तिनाशनिषेधकोयं श्लोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्ग्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । न च विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् । 'आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् । यद्यसन्न विशेषोत्र जायते कोत्र जायते ॥ व्यक्तावपि समं ह्येतदनवस्थान्यथा भवेत् । एवं नाशेपि बोद्धव्यमतोसन्नेव जायते ॥ तथाप्यभेदानुभवात् कार्यकारणयोः सदा । भेदस्य चाविशेषेण देहोगात् क्षितितामिति ॥ व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा ॥'' इति ब्रह्मतर्के । न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोसतः ख्यातिरभून्न वा ? यदि नाभूत् न तत्ख्यातिनिराकरणम् । यद्यभूत् तथापि । न चासतोसत्वेन भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद्व्यवहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविलक्षणं न किञ्चित् । 'विश्वं सत्यम्'' । 'यच्चिकेत सत्यमित्'' । 'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः'' इत्यादिश्रुतेश्च ॥१६ ॥ अविनाशि तु तद् विदि्ध येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥१७ ॥ यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः । 'अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा । तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि'' ॥ इति महावाराहे । 'देशतः कालतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः'' ॥ इति परमश्रुतिः ॥१७ ॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोप्रमेयस्य तस्माद् युद्ध्यस्व भारत॥१८ ॥ शरीरिणां तु देहहान्यादिनाशो विद्यत एव । 'येन सर्वमिदं ततम्'' इति तस्यैव लक्षणकथनात् न जीवानां देशतो गुणतश्च पूर्णता । अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोप्रमेयस्य विष्णोः पूजार्थं युद्ध्यस्व । तत्प्रसादाधीनत्वाद् दुःखनिवृत्तेः सुखस्य च । 'ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । तेषामहं समुद्धर्ता'' (गीता १२-६) इत्यादेः । जीवपक्षे 'नित्यस्योक्ताः'' इत्युक्तत्वात् 'अनाशिनः'' इति पुनरुक्तिः । 'अविनाशि, येन सर्वमिदं ततम्'' इत्युक्तस्यैव 'अनाशिनोप्रमेयस्य'' इति प्रत्यभिज्ञानाच्च । 'इमे देहाः'' इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते । 'न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिताः ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि - प्रवेकनिष्काभरणाः सुवर्चसः ॥ प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः'' ॥ इति हि भागवते । चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः । भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च ॥ इति परमश्रुतिः । न च जीवेश्वरैक्यं मुक्तावपि । 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च'' । (गीता, १४-२) 'यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता'' । 'एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्जरन् । एतत्सामगायन्नास्ते'' । 'सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय'' । 'ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः'' । 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते'' 'स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा'' । 'तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति'' । 'मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि । तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः । भूपा मनुष्यगन्धर्वा देवाः पितर एव च । आजानेयाः कर्मदेवास्तत्त्व(रूपाः)देवाः पुरन्दरः । शिवो विरिञ्चिरित्येते क्रमाच्छतगुणोत्तराः । मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः । न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन । ततः सहस्रगुणिता श्रीस्ततः परमो हरिः । अनन्तगुणितत्वेन तत्समः परमोपि न'' । 'अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्द्रो परिस्रव । इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः । न च 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्'' । 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति'' । 'न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते'' । 'अविनाशित्वान्न तु तद्द्वितीयमस्ति । ततोन्यद्विभक्तं यत्पश्येत्'' । 'परमं ब्रह्म वेद ब्रह्मैव भवति'' । 'तत् त्वमसि'' 'अहं ब्रह्मास्मि'' इत्यादिवाक्यविरोधः । 'सञ्ज्ञानाशो यदि भवेत्किमुक्त्या नः प्रयोजनम् । मोहं मां प्रापयामास भवानत्रेति चोदितः । याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते । भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते । न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः । स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् । अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् । तदा घ्राणादिभोगः स्यात्स्वरूपज्ञानशक्तितः । तदात्मानुभवोपि स्यादीश्वरज्ञानमेव च । यदान्यं न विजानाति नात्मानं नेश्वरं तथा । पुरुषार्थता कुतस्तु स्यात्तदभावाय को यतेत् तस्मात्स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः । भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा । यन्न पश्येत्परो विष्णुर्द्वितीयत्वेन स स्वतः । तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः । प्रधानपुरुषादन्यद्यत्तस्माद्भिन्नमीश्वरः । विभक्तत्वेन नियतं यस्मात्पश्यति सर्वदा । पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति । चेतनाचेतनस्यास्य नाभेदोस्ति ततोमुना । न हि ज्ञानविलोपोस्ति सर्वज्ञस्य परेशितुः । ब्रह्माणि जीवाः सर्वेपि परब्रह्माणि मुक्तिगाः प्रकृतिः परमं ब्रह्म परमं महदच्युतः नैव मुक्ता न प्रकृतिः क्वापि हि ब्रह्मवैभवम् । प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते । यद्यस्य परमेशि(श)त्वं तदा स्याद्दुःखिता कुतः । दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् । कुतः सर्वविदोज्ञत्वं क्व भ्रमोप्यज्ञतां विना । तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते । ओयत्वादहंनामा भगवान्हरिरव्ययः । ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः । असनादसिनामासौ तेजस्त्वात्त्वमितीरितः । सर्वैः क्रियापदैश्चैव सर्वैर्द्रव्यपदैरपि । सर्वैर्गुणपदैश्चैव वाच्य एको हरिः स्वयम् । युष्मत्पदैः प्रातियोग्यात्तद्युतैश्च क्रियापदैः । अस्मत्पदैरान्तरत्वात्क्रियार्थैश्च तदन्वयैः । परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु । सर्वान्वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना श्वेतकेतुरहङ्कारात्प्रायशो नास्मि मानुषः । देवो वा केशवांशो वा नैषा प्रज्ञान्यथा भवेत् । एवं महत्त्वबुद्ध्यैव दर्पपूर्णोभ्यगात्पितुः । सकाशमकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् । पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता । प्रायो नारायणं देवं नैव त्वं पृष्टवानसि । यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फलं भवेत् । प्राधान्यात्सदृशत्वाच्च तदधीनमिति स्फुटम् । तत्सृष्टं चेति विज्ञातं फलवदि्ध भवेज्जगत् । स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् । यथाचैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः । मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् । यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् । वाचारब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि । एवं कारणभूतोसौ भगवान्पुरुषोत्तमः । प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत् । तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् । स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत् । तस्मात्तदीयस्त्वमसि नैव सोसि कथञ्चन । यथा पक्षी च सूत्रं च नानावृक्षरसा अपि । यथा नद्यः समुद्रश्च यथा वृक्षपरावपि । यथा धानाः परश्चैव यथैव लवणोदके । यथा पुरुषदेशौ च यथाज्ञज्ञानदावपि । यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा । भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् । एवं भेदोखिलस्यापि स्वतन्त्रात्परमेश्वरात् । परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् । स जीवनामा भगवान्प्राणधारणहेतुतः । उपचारेण जीवाख्या संसारिणि निगद्यते । तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः । जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा । जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः । विष्णोः प्रज्ञामितं यस्माद्द्वैतं न भ्रान्तिकल्पितम् । औतः परमार्थोसौ भगवान्विष्णुरव्ययः । परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च । सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता । इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन । अभावः परमद्वैते सन्त्येव ह्यपराणि तु । विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । औतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचिद्'' । इत्यादिश्रुतिभ्योर्थान्तरस्यैवावगतत्वात् । एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते । ऐतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोसीति वा । तदिति लिङ्गसाम्यं चात्र । अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् ? अनुवादोपि 'यदिदं वदन्ति तन्न युज्यते'' इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ? सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् । 'नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्त्र इत्याचार्या आचार्याः'' । 'अहं विश्वं भुवनमभ्यभवाम्'' । 'अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति इति ब्रह्मविदो विदुः'' । 'नमो विष्णवे महते करोमि'' । 'पश्यन्त्यात्मन्यवस्थितम्'' । इत्यादि । न चेश्वरस्तद्भेदो वा प्रत्यक्षादिसिद्धः । तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात्स्वरूपस्य च सिद्धत्वाद्व्यर्थैव श्रुतिः । लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः । मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् । उपाधिकृतभेदेप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिद्ध्यत इति स एव दोषः । सत्योपाधिपक्षेपि हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्यतेत्येवमादयो दोषाः समा एव । अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ॥ १८ य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा 'मया हतांस्त्वं जहि'' इत्यादिविरोधः । चेतनं प्रति य एनमिति परमात्मनोपि समम् ॥ १९ ॥ न जायते म्रियते वा कदाचि न्नाऽयं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे॥ २० ॥ जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह । न जायते म्रियत इति । अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति प्रसिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपानाशः कैमुत्येनैव सिद्धः । अयं जीवोप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति । 'अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता । उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः । स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन । वदन्ति शाश्वतावेतावत एव महाजनाः'' ॥ इति महाविष्णुपुराणे । पुराण्यणति गच्छतीति पुराणः ॥२० ॥ अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परमेश्वरम् । 'कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् । तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत्'' ॥ इति परमश्रुतिः । अन्यथाविनाशिनं नित्यमिति पुनरुक्तिः ॥२१ ॥ जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह । वासांसीति ॥ २२ ॥ कारणतोपि नेश्वरस्यान्यथात्वमित्याह - नैनं छिन्दन्तीति ॥२३॥ अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह - अच्छेद्योयमिति । नित्यं सर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुः । सर्वगतो विष्णुस्तदधीनत्वादिकं तत्स्थत्वम् । हेतुतोपि तत्स्थत्वान्न चलतीत्यचलः । नादेन शब्देन सह वर्तत इति सनादन एव सनातनः । 'नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः । न चास्य तदधीनत्वं हेतुतोपि विचाल्यते । निषेधविधिपात्रत्वात्सनातन इति स्मृतः'' ॥ इति महाविष्णुपुराणे । अच्छेद्योयमित्यादिपुनरुक्तिश्चान्यथा । यस्मिन्नयं स्थितः सोव्यक्ताचिन्त्यादिरूपः । एवं ज्ञातः परमेश्वरः सर्वदुःखनाशं करोतीति नानुशोचितुमर्हसि । 'तेषामहं समुद्धर्ता'' इत्यादेः । 'न त्वेवाहं जातु नासं न त्वम्'' इत्युभयोरपि प्रस्तुतत्वात् । देहिनः शरीरिणः देहीति विशेषितत्वाच्च जीवस्य तत्र तत्र । 'अविनाशि तु ।'' 'येन सर्वमिदं ततम् ।'' 'अनाशिनोप्रमेयस्य ।'' 'न म्रियते ।'' 'भूत्वा भविता न ।'' 'अविनाशिनम् ।'' 'अव्ययम् ।'' 'अव्यक्तोयमचिन्त्योयमविकार्योयम्'' । इत्यादि परमात्मनश्च । न हि जीवेन ततं सर्वम् । न च मुख्यतोप्रमेयोसौ । न च न म्रियते । न चाविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य । न चाव्यक्तत्वमविकार्यत्वं च मुख्यम् । न च भूत्वा भविता वा नेति देहस्याप्यनुत्पत्तिः । परमात्मनस्तु देहवियोगादिकमपि नास्तीत्यविनाशि त्वित्यादिविशेषणम् । यस्मादेवं भूतस्तस्मात्स एव स्वतन्त्रः । तदधीनमन्यत्सर्वम् । अतः स एव सर्वपुरुषार्थदः । अतस्तत्पूजा सत्कर्मैव । अतस्तदर्थं युध्यस्व । अन्येषां त्वन्तवन्त एव देहाः। प्राकृतदेहिनश्च । अतोस्वतन्त्रत्वान्न हन्तुं तेषां सामर्थ्यम् । नित्यत्वान्न हन्यते च । तस्माद्धन्ता हत इति मन्यमानौ न विजानीतः । यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते तत्संयोगरूपेणापि न जायते जीववत्कदापि । अतः स एव स्वतन्त्रत्वात्सर्वस्य हन्ता । जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यत इत्येतावत् । अत एवमविनाशित्वादेः स्वातन्त्र्यात् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा ? वाससो जरावत्स्वशरीरजरादावस्वातन्त्र्यदर्शनात्सर्वत्रास्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात्स्वातन्त्र्यम् । नैनं छिन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः । छेदनादिकं त्वीश्वरो मोहाय मृषैव दर्शयति ॥ २४ ॥ सर्वगतश्चेत्परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति - अव्यक्तोयमिति । कथमेतद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवं भूतानीति दर्शयितुमेनमयमित्यादिपृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतत् श्रुतिसिद्धम् । 'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः'' । इति पैङ्गिश्रुतिः । 'अदेहो देहवांश्चैकः प्रोच्यते परमेश्वरः । अप्राकृतशरीरत्वाददेह इति कथ्यते । शिरश्चरणबाह्वादिविग्रहोऽयं स्वयं हरिः । स्वस्मान्नान्यो विग्रहोस्य ततश्चादेह उच्यते । स्वयं स्वरूपवान्यस्माद्देहवांश्चोच्यते ततः । शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः । स च विष्णोर्न चान्योस्ति यस्मात्सोचिन्त्यशक्तिमान् । देहयोगवियोगादिस्ततो नास्य कथञ्चन । गुणरूपोपि भगवान् गुणभुक्च सदा श्रुतः । अहमित्यात्मभोगो यत्सर्वेषामनुभूयते । अभिन्नेपि विशेषोयं सदानुभवगोचरः । विशेषोपि हि नान्योतः स च स्वस्यापि युज्यते । नानवस्था ततः क्वापि परमैश्वर्यतो हरेः । युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते । प्रमाणावगते तत्र कुत एव ह्ययुक्तता'' ॥ इत्यादिपरमश्रुतिः । 'गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः'' ॥ इत्यादि च ऋग्वेदे सौपर्णशाखायाम् । 'एकमेवाद्वितीयं'' 'नेह नानास्ति किञ्चिन'' । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति'' । 'यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति'' । 'मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि । तथैवावयवानां च भेदं पश्यति यः क्वचित् । भेदाभेदौ च यः पश्येत्स याति तम एव तु । पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः । अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत् । विशेषिणां विशेषस्य तथा भेदविशेषयोः । विशेषस्तु स एवायं नानवस्था ततः क्वचित् । प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः । न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन । मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः । राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः । दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ । शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः । नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् । ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा । सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः । सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः । इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः । तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु । नरार्जुनादिषु तथा पुनरावेश उच्यते । स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः । एतज्जानाति यस्तस्मिन्प्रीतिरभ्यधिका हरेः । सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम्'' ॥ इत्यादि महावराहे ॥२५ ॥ तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हसि । 'नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च'' । इति शब्दनिर्णये । अत्र तु नियतम् । 'जातस्य हि ध्रुवः'' इति प्रकाशनात् ॥२६ ॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येर्थे न त्वं शोचितुमर्हसि॥२७ ॥ तस्मान्नात्राश्चर्यबुदि्धः कर्तव्या ॥ २७-२८ ॥ किं तर्ह्याश्चर्यो भगवानेवेत्याह । आश्चर्यवदिति । आश्चर्यमेव सन्तमेनमाश्चर्यवत्पश्यति न पुनरनाश्चर्यम् । 'गगनं गगनाकारं सागरः सागरोपमः'' । इत्यादिवत् । 'आश्चर्यो भगवान्विष्णुर्यस्मान्नैतादृशः क्वचित् । तस्मात्तद्गोचरं ज्ञानं तद्गोचरवदेव तु'' ॥ इति ब्रह्मतर्के । अनाश्चर्यवदप्यसुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ॥२९ ॥ देही कुतोवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेनावस्थितः अत एवावध्यः । न स्वसामर्थ्यं कस्यापि । 'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया'' ॥ इति हि भागवते । 'तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा । अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः । भावाभावनियन्ता हि तदेकः पुरुषोत्तमः'' ॥ इति पाद्मे ॥३० ॥ जित्वा स्वर्गं महीं च । 'ये युद्ध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः'' इति श्रुतेः ॥३७-३८॥ सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेनेनेति योगस्तदुपायः । 'सम्यक्तत्वदृशिः साङ्ख्यं योगस्तत्साधनं स्मृऽतम्'' । इति शब्दनिर्णये । 'ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् । अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः । बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः । मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी । ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये । वैदिकज्ञानवैरूप्यान्नान्यत्सेवेत पण्डितः'' ॥ इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीये । साङ्ख्यस्य निरीश्वरत्वादुक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत्र तु युद्धविधानाच्च मोक्षार्थत्वेनैव कर्मबन्धं प्रहास्यसीति । परमसाङ्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ॥३९ ॥ 'प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला । न चान्यधर्माकरणाद्दोषवान्विष्णुधर्मकृत्'' ॥ इत्याग्नेये । 'स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् । नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः । एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः । एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः । तत्प्रीत्यर्थं विनान्यस्मै नोदबिन्दुं न तण्डुलम् । दद्यान्निराशीश्च सदा भवेद्भक्तश्च केशवे । नैतत्समेधिके वापि कुर्याच्छङ्कामपि क्वचित् । जानीयात्तदधीनं च सर्वं तत्तत्त्ववित्सदा । यथाक्रमं तु देवानां तारतम्यविदेव च । एष भागवतो मुख्यस्त्रेतादिषु विशेषतः । एष धर्मोतिफलदो विशेषेण पुनः कलौ । एवं भागवतो यस्तु स एव हि विमुच्यते । त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् । तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिको गुणैः । समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे । त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते । पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे । सर्वान्देवान्प्रविज्ञाय तत्कर्मैव सदा भवेत् । सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि । स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् । सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात्परम् । क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् । यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः । परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः । नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते । वादो विवादः सम्प्रोक्तो वादो वचनमेव च । वेदोक्ते विष्णुमाहात्म्ये विवादात्पठनादपि । अथवा निरर्थकात्पाठाद्वेदवादी स उच्यते । वेदवादरतो न स्यान्न पाषण्डी न हैतुकी । तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः । अनारम्भमनन्तञ्च नित्यदुःखं सुखोज्झितम् । वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः'' ॥ इति ब्रह्मवैवर्ते ॥४० ॥ 'बुदि्धर्निर्णीततत्त्वानामेका विष्णुपरायणा । बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम्'' ॥ इति ब्रह्मवैवर्ते ॥४१ ॥ अव्यवसायबुदि्धः केषाम् ? यां वाचमविपश्चितः प्रवदन्ति । तयापहृतचेतसाम् । बुदि्धर्व्यवसायात्मकत्वेन समाधानेन वर्तते । 'यथावस्तु यथा ज्ञानं तत्साम्यात्सममीरितम् । विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः । न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् । स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् । न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् । फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् । भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् । बहुसंसारफलदामन्ते तमसि पातिनीम् । यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः । तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत्'' ॥ इति च । 'इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति'' ॥ इति च आथर्वणश्रुतिः । 'वेदवादरतो न स्यान्न पाषण्डी न हैतुकी'' ॥ इति हि भागवते । 'ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् । जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः । निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः । ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् । यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् । ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु । विशेष एव तेषां तु तदन्येषां विपर्ययः । ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते । बहिर्मुखा भगवतो निवृत्ताश्च विकर्मणः । दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा । यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च । तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः'' ॥ इति नारदीये । ॥ ४२-४४ ॥ त्रैगुण्याख्यं विषं यापयन्ति अपगमयन्तीति त्रैगुण्यविषयाः । 'आश्रित्य वेदांस्तु पुमांस्त्रैगुण्यविषहारिणः । निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः'' ॥ इति च । 'सत्त्वं साधुगुणाद्विष्णुरात्मा सन्ततिहेतुतः'' ॥ इति च । सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम् । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयति । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ॥४५ ॥ 'उद्रेकात्पातृराहित्यादनत्वाच्चाखिलस्य च । प्रलयेप्युदपानोसौ भगवान् हरिरीश्वरः । प्रकृतिर्ह्युदरूपेण सर्वमावृत्य तिष्ठति । प्रलयेतो लयं प्राहुः सर्वतः सम्प्लुतोदकम्'' ॥ इति च । 'यावत्प्रयोजनं विष्णोः सकाशात्साधकस्य च । धर्ममोक्षादिकं तावत्सर्ववेदविदो भवेत् । वेदार्थनिर्णयो यस्माद्विष्णोर्ज्ञानं प्रकीर्तितम् । ज्ञानात्प्रसन्नश्च हरिर्यतोखिलफलप्रदः'' ॥ इति च । सर्वतः सम्प्लुतोदकेप्युद्रिक्तः पालकवर्जितः । कालाद्यनश्च यो विष्णुस्तस्माद्यावत्फलं तावत्सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रलयकाले नोद्रिक्ताः । ये चोद्रिक्ता मुक्ता रमा च तेपि न पालकवर्जिताः, विष्णुपाल्यत्वात् । न च मुक्ताः कालादिचेष्टकाः । नचोद्रिक्तत्वं तेषां तद्वत् । अत उदपानो विष्णुरेव । प्रलये विशेषतोपि । 'आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास । तम आसीत्तमसा गूळ्हमग्रे अप्रकेतं सलिलं सर्वमा इदम्'' । 'आपो वा इदमग्रे सलिलम् आसीत् सलिल एको द्रष्टाद्वैतो भवति'' ॥ इत्यादि श्रुतिभ्यः ॥४६ ॥ कर्माधिकारिण एव त्वदादयो जीवाः । फलं तु मदायत्तमिति भावः । मा कर्मफलहेतुर्भूः नेश्वरोहमिति भावं कुरु । 'एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान्वेदितव्य'' इति पैङ्गिश्रुतिः ॥४७ ॥ सङ्गं फलस्नेहम् ॥ ४८ ॥ बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ । 'अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः । तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् । कृपणास्ते तमस्यन्धे निपतन्ति न संशयः । न तेषामुत्थितिः क्वापि नित्यातिशयदुःखिनाम् । गुणभेदविदां विष्णोर्भेदाभेदविदामपि । देहकर्मादिषु तथा प्रादुर्भावादिकेपि वा । स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येपि च । सर्वेषामपि चैतेषां गतिरेषा न संशयः'' ॥ इति नारदीये ॥४९ ॥ यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत्कर्मकौशलमेव योगः । भगवज्झानमेव बुदि्धः ॥ ५०, ५१ ॥ निर्वेदं नितरां लाभम् । 'बुदि्धमोहो यदा न स्यादन्यथाज्ञानलक्षणः । श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ॥ श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला । समाधानेन तु पुनरापरोक्ष्याच्च निश्चला ॥ विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते'' ॥ इति च पैङ्गिश्रुतौ विशेषेण प्रतिपन्ना ॥ ५२, ५३ ॥ का भाषा ? कथं भाष्यते ? कैर्गुणैः ? समाधिस्थस्य विषमबुदि्धवर्जितस्य ॥ ५४ ॥ 'सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन । अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते । अपरोक्षदृशोपि स्याद्यदा नास्त्यपरोक्षदृक् । क्वचिद्विरुद्धकामोपि यथायुद्ध्यद्धरो हरिम् । अतोनभिभवो यावद्दृशस्तावन्निगद्यते । स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः । नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि । अयोग्या भक्तिजाता चेत्क्रमान्मुक्त्यै भवेत्तथा'' ॥ इति च । आत्मनि विष्णौ, आत्मना विष्णुना । तत्प्रसादादेव तुष्टः ॥५५ ॥ रसो रागः ॥ ५९ ॥ संमोहान्मिथ्याज्ञानात् । ज्ञातमप्यन्यथा स्मर्यते । वाक्यार्थानामन्यथा स्मरणान्निर्णीतं ज्ञानमपि नश्यति ॥ ६२,६३ ॥ शान्तिर्भगवन्निष्ठा । 'शमो मन्निष्ठता'' इति हि भागवते ॥६४-६६॥ 'देवेभ्योन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते । निशायामिव सुव्यक्तं यथान्यैर्ब्रह्म नेयते । आश्चर्यवस्तुदृग्यद्वद्व्यक्तमन्यन्न पश्यति । ऐकाग्र्याद्वा सुखोद्रोकाद्देवाः सूर्यवदेव च । प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम्'' ॥ इति ब्रह्मतर्के ॥६९ ॥ 'भुञ्जानोपि हि यः कामान् मर्यादां न तरेत्क्वचित् । समुद्रवद्धर्ममयीं नासौ कामी स उच्यते । केति कुत्सितवाची स्यात्कुत्सितं मानमेव तु । कामो मोक्षविरोधी स्यान्न सर्वेच्छाविरोधिनी'' ॥ इति च । न च सर्वेच्छाभावे जीवनं भवति । 'शान्तिर्मोक्षो यतो ह्यत्र विष्णुनिष्ठा भवेद्ध्रुवा'' इति च ॥७० ॥ निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय । 'अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः । त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हरेर्वशे'' ॥ इति च ॥७१ ॥ ब्राह्मी ब्रह्मविषया । ज्ञानिनामप्यन्तकालेन्यमनसां प्रारब्धकर्मभावाज्जन्मान्तरम् । प्रारब्धकर्मनाशकाले नियमेन भगवत्स्मृऽतिर्भवति । ततो मोक्षश्च । 'यं यं वापि स्मरन् भावम्'' इति हि वक्ष्यति । बाणं शरीरम् । 'अभावाज्जडदेहस्य विष्णुर्निर्बाण उच्यते । भिन्नदेहाभावतो वा स सहस्रशिरा अपि'' ॥ इति च ॥७२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये द्वितीयोध्यायः ॥ ।। अथ तृतीयोऽध्यायः।। आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये - ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । 'दूरेण ह्यवरं कर्म'' इति प्रश्नबीजम् ॥ १,२ ॥ ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोन्यः । 'साङ्ख्या ज्ञानप्रधानत्वाद् देवाश्च यतयस्तथा । मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद् यतः । बहुकर्मकृतोप्येते ततोपि बहुवेदनात् । मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः । ज्ञानिनोप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः । नोभयं तद् विना कश्चित् पुमान् हि पुरुषार्थभाक् । न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत्'' ॥ इति ब्रह्मवैवर्ते । निष्ठा पर्यवसितिर्मुक्तिः । 'ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा । आनन्दवृदि्धरन्येन ह्रासो ज्ञानं तु कर्मणा'' ॥ इति परमश्रुतेः । 'न कर्मणा न प्रजया धनेन'' इत्यादिविरोधो न । अन्यथा 'न कर्मणामनारम्भात्'' इत्याद्युभयसमवाक्यशेषविरोधश्च । समत्वं च 'न हि कश्चित्'' इत्यादेः । 'नान्यः पन्थाः'' इत्यपि ज्ञानमृते न मोक्ष इत्येवाह ॥ ३,४ ॥ 'कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता । विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता'' ॥ इति पैङ्गिश्रुतेः । 'कार्यते ह्यवश'' इत्यत्रावशो विष्णुवशः । 'अः इति ब्रह्म'' इत्यादिश्रुतेः ॥५ ॥ कर्मणा बध्यते जन्तुरित्यादिकमप्यवैष्णवकर्मविषयमित्याह - यज्ञार्थादिति । 'ज्ञो नाम भगवान्विष्णुस्तं यात्युद्देश एष यः । स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः'' ॥ इति बर्कश्रुतिः ॥९ ॥ जननात् परसस्यादेः पर्जन्यो मेघसन्ततिः । स यज्ञात् कर्मणः सोपि समस्तं कर्म केशवात् ॥ स नित्योप्यक्षरततिरूपाद्वाक्यादि्ध गम्यते । वाक्यमुच्चार्यते भूतैस्तान्यन्नात्तच्च मेघतः ॥ तस्मात्सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः । एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । स पापो विश्वहन्तृत्वान्नरके मज्जति ध्रुवम् ॥ वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः । वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्ग्रहिणोखिलः ॥ शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः । विद्याभयादिदानं च सर्वेषामपि सम्मतम् ॥ गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् । सर्वैः कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः ॥ इति नारदीये । ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे तस्मात्सर्वगतं ब्रह्म इति प्रत्यभिज्ञाविरोधश्चक्राप्रवेशश्च ॥ १४-१६ ॥ तृप्तिसन्तोषशब्दयोः पर्यायत्वेपि परमात्मना तृप्तः परमात्मनि तृप्त इति विशेषः । 'विष्णुप्रसादाद्रतिमांस्तृप्तो विष्णुप्रसादतः । विष्णावेवातितृप्तश्च मुक्तोसौ विध्यगोचरः'' ॥ इत्याग्नेये । 'रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता । प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च'' ॥ इति शब्दनिर्णये । 'सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः'' । इत्यभिधानम् ॥१७ ॥ यस्मादमुक्तस्य कार्यमस्त्येव तस्मादसक्तः । असक्त आचरन्नेव यस्मा-त्परमाप्नोति । मुक्तस्यैव कार्यं नास्तीत्येवकारार्थोपि यस्त्विति तुशब्देनावगतः । 'तस्मात् कर्म समाचर'' इत्युपसंहारविरोधश्चान्यथा । 'ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः । पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि'' ॥ इति भविष्यत्पर्ववचनाच्च नार्जुनस्यामुख्याधिकारिता । आत्मरतिरेव स्यात् इत्येवशब्देन मुक्तानामेभ्यो विशेषो दर्शितः । एषां कदाचिद् दुःखाभासस्यापि भावात् ॥१९ ॥ 'सहैव कर्मणा सिदि्धमास्थिता जनकादयः । ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम्'' ॥ इति च । अज्ञानां ज्ञानदं कर्म ज्ञानिनां लोकसङ्ग्रहात् । अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ॥२० ॥ 'ममैव केवलं नास्ति केनाप्यर्थस्तथाप्यहम् । कर्मकृल्लोकरक्षायै तस्मात् कुर्वीत मत्परः'' ॥ इति कृष्णसंहितायाम् । 'रक्षया वाथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित् । अर्थो विष्णोस्तथाप्येष स्वभावात्सर्वकर्मकृत् । मत्तो नृत्तादिकं यद्वत्कुर्यात्सुखविशेषतः । परमानन्दरूपत्वात् कुर्याद्विष्णुस्तथैव तु'' ॥ इति बर्कश्रुतिः ॥२२ ॥ इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ॥ तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥ ३४ ॥ 'नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् । तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा । तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः । कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा । यस्मात्स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् । तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु । जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् । पुमान्दोग्धा च गौर्दोग्ध्री स्तनो दोग्धेतिवत्क्रमात्'' ॥ इति ब्रह्मतर्कवचनादीश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र । 'क्वचित् स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका । क्वचित् प्रकृष्टकर्तृत्वाद् भगवान्प्रकृतिर्हरिः'' ॥ इति शब्दनिर्णये । 'स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः । उत्तमास्तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः । अधमा असुराद्याश्च नैषामस्त्यन्यथाभवः । शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति । उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः । अपरेन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः । पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृऽता । नैव पूर्तिश्च सर्वेषां नित्यकालहरीच्छया । अतोनुवर्तते नित्यं संसारोयमनादिमान् । अतोधमानां जीवानां मिथ्याज्ञानादयोखिलाः । स्वाभाविका गुणा ज्ञेया मध्यमर्त्येषु मिश्रिताः । तत्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु । कार्यते ह्यवशः कर्म सर्वैस्तैः प्राकृतैर्गुणैः । स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना । कर्मसु क्रियमाणेषु कर्ताहमिति मूढधीः । मन्यते तत्वविद्विष्णोर्गुणा इच्छादयस्तु ये । स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु । प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् । इति मत्वा न सक्तः स्यात्प्रीतोस्य भवति प्रभुः । स्वभावगुणसम्मूढा ज्ञानादिगुणवत्तरम् । स्वातन्त्र्येणैव कर्तारं चात्मानं प्रतिजानते । तान्गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः । तेष्वयोग्येषु तत्वज्ञस्तत्त्वं नातिप्रकाशयेत् । वदेद्विवादरूपेण नोपदेशात्मना क्वचित् । सभ्यरूपेण वा ब्रूयात्पृष्टेव्यक्तिकृदेव वा । बुद्ध्वाप्यसौ यतो नित्यं स्वभावानुगचेष्टितः । स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति'' ॥ इत्यादि प्रकाशसंहितायाम् ॥ २७-३५ ॥ परमेश्वराद्देवेभ्यश्चार्वाक्तनप्रेरकं पृच्छति । अथ केनेति ॥ ३६ ॥ 'अखिलप्रेरको विष्णुर्ब्रह्माद्यास्तदवान्तराः । असुरा अशुभेष्वेव कामादेरभिमानिनः । तत्र कामः कालनेमिः सर्वं धूममलोल्बवत् । शुभमध्याधमजनं क्रमादावृत्य तिष्ठति । महाशनस्य तस्येदं नालं तेनानलोग्निवत् । भुञ्जान इंद्रियाविष्टो ज्ञानास्त्रेणैव (दह्यते)हन्यते'' ॥ इति ब्रह्मतर्के । ज्ञानावरणरूपेणेदमावृणोतीत्यावृतं ज्ञानमिति पुनराह । न केवलं दुष्पूरो नालमिति मन्यते चेत्यनलः । 'अग्नेरप्यनलः कामो यन्नालमिति मन्यत'' इति च ॥ ३७-४१ ॥ 'सर्वेभ्यः प्रवरा देवा इन्द्राद्या इंद्रियात्मकाः । तेभ्यो मनोभिमानी तु रुद्रस्तस्मात्सरस्वती । बुध्द्यात्मिका ततो ब्रह्मा महानात्मा परः स्मृतः । अव्यक्तरूपा लक्ष्मीश्च वरातोतो हरिः स्वयम् । न तत्समोधिको वेति ह्यानुपूर्वी प्रकीर्तिता । यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः । प्राप्यते च परं स्थानं विष्णोरतुलमञ्जसा'' ॥ इति च । 'न चेंद्रियेभ्यः परा ह्यर्था रुद्रोहङ्कृतिरूपकः'' । इत्यादिविरोधः । 'सर्वाभिमानिनो देवाः सर्वेपि ह्युत्तरोत्तरम् । आधिक्यं वक्तुमेवैषां पृथक्स्थानमुदीर्यते । आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते । स्थानेषु त्ववरेषां च परे सन्ति न चेतरे । तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते । अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः'' ॥ इति च । 'यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतदुक्तं भवति'' । इत्यादिश्रुतेश्च । 'बहुवाचिनां तुशब्दानां लिङ्गप्रकरणादिभिः । प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोर्थेषु गम्यते'' ॥ इति शब्दनिर्णये । 'लिङ्गादिसाम्यं यत्र स्यात्प्रयोगाधिक्यमेव तु । निर्णायकं भवेत्तत्र तेन स्यात्सुबहुश्रुतः'' ॥ इति ब्रह्मतर्के ॥४२॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोध्यायः ॥ ।। अथ चतुर्थोऽध्यायः ।। बुद्धेः परस्य माहात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेस्मिन्नध्याये । उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोयमध्यायः । 'ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोदात्पाण्डवेषु तत् । तेषामेवावतारेषु सेनामध्येर्जुनाय च । प्रादाद्गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे । यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः । सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः । ज्ञातव्यं चैव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः । त्रैतादित्रिषु जातैश्च गीतायां तदुदाहृतम् । पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते । तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित् । वेदार्थपूर्वकं ज्ञेयं पञ्चरात्रं यतोखिलम् । तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित्'' ॥ इति ब्रह्मवैवर्ते ॥ १-३ ॥ 'जानन्तोपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो यस्मात्तेन पृच्छसि पार्थिव ॥'' इत्याग्नेयवचनान्नार्जुनो भगवन्तं न जानाति ॥ ४-५ ॥ आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । 'देवस्यैष स्वभावोयम्'' इत्यादिश्रुतेश्च । अत एव स्वशब्देन विशेषणं 'प्रकृतिं स्वामवष्टभ्य'' इत्यादिषु । 'मयाध्यक्षेण प्रकृतिः'' इत्यादिषु तु न स्वशब्दः । 'प्रकृतिं विदि्ध मे पराम्'' इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति । 'स्रष्टृत्वादिस्वभावत्वात्स्वेच्छया विष्णुरव्ययः । सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्'' ॥ इति नारायणश्रुतिः॥ ६,७ ॥ 'येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक्पृथक् । वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात् । एवमेव शमादीनां नान्यथा तु कथञ्चन'' ॥ इति ब्रह्मवैवर्तवचनाज्जन्म कर्म चेत्यादिषु न तावन्मात्रेण मोक्षः ॥९ ॥ 'मयं प्रधानमुद्दिष्टं प्राधान्यं यैर्हरेर्मतम् । भगवन्मयास्ते विज्ञेयास्ते मुच्यन्ते न चापरे'' ॥ इति च । मयि भावो मद्भावः ॥१० ॥ तथैव भजामि । तदनुसारिफलदानरूपेण । अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्तनेनैव सम्यक् फलं भवति ॥ अन्यदैवतपूजापि यस्मिन्नन्ते समर्पिता स्वर्गादिफलहेतुः स्यात् नान्यथा तं भजेद्धरिम् ॥ इत्याग्नेये ॥ ११-१२ ॥ 'सत्वसत्वाधिकरजोरजोभिस्तमसा तथा । वर्णा विभक्ताश्चत्वारः सात्विका एव वैष्णवा'' इति च । कर्मविभागं शमो दम इत्यादिना वक्ष्यति । 'वैष्णवाः सात्विका एव तामसा एव चापरे । दौर्लभ्यसुलभत्वेन तेषां वर्णादिभिन्नता'' ॥ इति च । 'स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते । योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् । विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् । आरभ्य हीयतेथापि भेदः स्वाभाविकस्ततः'' ॥ इति नारदीये । 'कर्तापि भगवान्विष्णुरकर्तेति च कथ्यते । तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात्परात्मनः'' ॥ इति च । अपिशब्दो गुणसमुच्चयार्थः । कर्ता मे नास्तीत्यपि विद्धीति ॥१३ ॥ जीवाभेदनिवृत्त्यर्थं मामिति विशेषणम् ॥ १४ ॥ कर्मापि नो मत्त इति बोद्धव्यमित्यादि ॥ १७ ॥ कर्मणि जीवे अस्वातन्त्र्यादकर्म कर्मविधिफलयोरभावात् । अकर्मणि विष्णौ । स्वातन्त्र्यात्सर्वकर्तृत्वम् । करोस्मिन् मीयत इति कर्म जीव उदाहृतः । विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ॥ इति नारदीये । कर इति सकारान्तः अदृष्टवाची । क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे । कृत्स्नफलवत्वात् कृत्स्नकर्मकृत् । ॥१८ ॥ अनिराश्रयो भगवदाश्रयत्वात् । मुक्तस्य स्वातन्त्र्याभिमानात् ॥२०॥ कथमभिमानत्यागः ? ब्रह्मार्पणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मणो हविः । ब्रह्मणोग्नौ । ब्रह्मणः कर्मसमाधिना सह । समाधिरपि तदधीना इत्यर्थः ।'एकः स्वतन्त्रो भगवान् तदीयं त्वन्यदुच्यते'' । इति भारते ॥२४ ॥ दैवं विष्णुमेव यज्ञ इत्युपासते । स्वभोग्यत्वात्स्वयमेव यज्ञः । ब्रह्मा-ख्याग्नौ क्रियायज्ञं तेनैव यज्ञाख्येन विष्णुना समर्पयन्ति । तत्पूजात्वेन श्रोत्रादिसंयमं कुर्वन्ति । तत्पूजात्वेन विषयान् भुञ्जते ॥ २५, २६ ॥ तत्पूजात्वेनेंद्रियादिसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते । 'तेनैव तं पूजयेद्वा विहितैर्वान्यसाधनैः । स एव विष्णोर्यज्ञः स्यान्मानसो वा स बाह्यकः'' ॥ इति ब्रह्मवैवर्ते॥ २७ ॥ श्रोत्रादीनित्यादिष्विज्यानुक्तेरिज्योन्य इति शङ्कां निवारयति । वितता ब्रह्मणो मुख इति । 'सर्वयज्ञैः परं ब्रह्म याज्यं विष्ण्वाख्यमव्ययम्'' । इति च ॥ ३२ ॥ सर्वं कर्माखिलम् आसमन्तादल्पं ज्ञाने परिसमाप्यते । ज्ञाने जाते पूर्यते । 'समाप्तविद्यान् धनुषि श्रेष्ठान् यान् सप्त मन्यसे ।'' इतिवत्समाप्तिशब्दोत्र पूर्तिवाची । ज्ञानासिनात्मनः । 'छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ'' इत्यादि पुनर्योगकथनात् ॥३३ ॥ 'ज्ञानं तेहं सविज्ञानम्'' इति वक्ष्यमाणत्वात्स्वयमेवोपदेक्ष्यति ॥ ३४ ॥ आत्मनि व्याप्ते मयि । अथो तस्माद्य्वाप्तत्वादेव ॥ ३५ ॥ करणभूतज्ञानं स्तौति पुनः श्लोकत्रयेण - आत्मवन्तं परमात्मभक्तम् ॥ ४१ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये चतुर्थोध्यायः ॥ ।। अथ पञ्चमोऽध्यायः ।। तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन -'यदृच्छालाभसन्तुष्टः'' इत्यादि सन्न्यासम् ; 'कुरु कर्म'' इत्यादि कर्मयोगं च- योगसंन्यासयोर्लक्षणं स्पष्टयत्यनेनाध्यायेन । योगसंन्यस्तकर्माणमित्यादौ न्यासशब्दः सर्वकर्मत्यागविषयः इत्याशङ्क्य योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति । संन्यासमिति ॥१॥ एकपुंयोग्यावेतौ तयोर्मध्ये योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । 'संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत'' इति वक्ष्यमाणत्वात् ॥ २ ॥ द्वेषादिवर्जनमेव संन्यासशब्दार्थो न यत्याश्रमोत्राभिप्रेत इत्याह ज्ञेय इति । न च 'काम्यानां कर्मणां न्यासम्'' इत्यनेन विरोधः । तेनापि सहितस्य न्यासत्वात् । न च त्यागस्य पृथग्वचनाद्विरोधः । कुरुपाण्डववत् न्यासावान्तरभेदत्वात्त्यागस्य ॥ ३ ॥ बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्य-शब्दोदितज्ञानाधिकारो गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः ? यस्माज्ज्ञानमार्गं कर्ममार्गं च सम्यगास्थितः उभयोरपि फलं प्राप्नोति ॥ ४ ॥ तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति । 'निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते । निवृत्तं सेवामानस्तु ब्रह्माभ्येति सनातनम् । बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् । वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः । मुक्तिरस्तीति नियमो ब्रह्मदृग्यस्य विद्यते । तस्याप्यानन्दवृदि्धः स्याद्वैष्णवं कर्म कुर्वतः । कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् । तस्मात्कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना । एतस्मान्न्यासिनां लोकं संयान्ति गृहिणोपि हि । ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि । तस्मादाश्रमभेदोयं कर्मसङ्कोचसम्भवः'' ॥ इति व्यासस्मृतेः ॥५ ॥ 'मोक्षोपायो योग इति तद्रूपो न्यास एव तु । विष्ण्वर्पिततया भद्रो नान्यो न्यासः कथञ्चन'' । इत्याग्नेये । विष्ण्वर्पितत्वादियोगरूपत्वं विना केवलकर्मत्यागो नरकफल एव । 'यं संन्यासमिति प्राहुर्योगं तं विदि्ध पाण्डव'' । इति वक्ष्यमाणत्वात् । योगविशेषत्वान्न्यासस्य पृथगुक्तिः ॥६ ॥ सर्वभूतात्मभूतात्मेति मुख्ययोगः । 'आदानात्सर्वभूतानां विष्णुरात्मा प्रकीर्तितः । सर्वभूतात्मभूतात्मा तत्र भूतमनाः पुमान्'' ॥ इति च ॥७ ॥ यथा न्यासस्य योगरूपत्वं तथाह नैव किञ्चिदित्यादिना । 'विष्णुनार्थेष्वीरितानि मन आदीनि सर्वशः । वर्तन्तेन्यो न स्वतन्त्र इति जानन् हि तत्ववित्'' ॥ इति च ॥ ८, ९ ॥ तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्याभावापेक्षयैव जीवस्याकर्तृत्वम् । 'स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् । एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि'' ॥ इति प्रवृत्ते । अतो मनसैव कर्मन्यासोस्वातन्त्र्यापेक्षया ॥ १०-१३ ॥ यथा पितॄदत्तं पालकत्वं राजपुत्राणाम् एवं परमात्मदत्तं क्रियास्वातन्त्र्य-लक्षणं कर्तृत्वम् । क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कां परिहरति । न कर्तृत्वमित्यादिना । क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजतीश्वर इत्यर्थः । अन्यथा लोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्त-भोजिनामप्याधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत्कर्मफलादिसंयोगिनामपि तत्स्वातन्त्र्यादानान्न सृजतीति युज्यते । स्वयमेव भवति भावयति चेति स्वभावो भगवान् । स्वभावत्वात्स्वयमेव कर्तृत्वादिषु प्रवर्तते । 'स्वातन्त्र्याद्भगवान्विष्णुः स्वभाव इति कीर्तितः । तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् । स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोपि न । अज्ञानावृतबुदि्धत्वादीदृशं तं न जानते'' ॥ इति महावाराहे । 'अहं सर्वस्य प्रभवः'' । 'तपाम्यहमहं वर्षं निगृह्णामि'' । 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।'' 'न ऋते त्वत्क्रियते किञ्चिनारे'' । 'देवस्यैष स्वभावोयम्'' । 'लोकवत्तु लीलाकैवल्यम्'' । इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः । न च सर्वविशेषराहित्यवादिनां शून्यवादात्कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वलक्ष्यत्वास्तित्वादीनामपि विशेषत्वात् । अन्यथास्ति ब्रह्मेत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैयर्थ्यमेव स्यात् । न च सर्वशब्दावाच्यस्य लक्ष्यत्वम् । न च सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चिन्मानम् । नास्तित्वं तु सप्तमरसादिवददर्शनात्सिद्ध्यति । स्वप्रकाशत्वं च न अमानं सिद्ध्यति । स्वयम्प्रकाशत्वं च ततोतिरिक्तं चेद्विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिदि्धरित्यर्थापत्तितः सिदि्धस्तत्प्रमाणतः सिदि्धर्वा । उभयथापि प्रमेयत्वमेव स्यात् । स्वप्रकाशशब्देन स्वमितत्वानङ्गीकारात्परमि-तत्वानङ्गीकाराच्चासिदि्धरेव । प्रकाश इत्युक्तेपि स्वमन्यं वा किञ्चित्प्रकाश्यं विना न दृष्ट एव भोजनादिवत् । कर्तृकर्मविरोधश्चानुभवविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चिद्विशेषः । अतोनन्तदोषदुष्टत्वादुपरम्यते । हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् । अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ॥ इति पैङ्गिश्रुतिः । ॥ १४-१७ ॥ 'विषमेष्वपि जीवेषु समो विष्णुः सदैव तु । यत्तृणादिगतस्यापि गुणाः पूर्णा हरेः सदा'' ॥ इति च ॥१८ ॥ इदानीमपि परमात्मनि स्मृतमात्रे सुखं विन्दतीति यत्तदा स एव सम्यगुक्तः किमु ॥ २१-२३ ॥ ब्रह्मणि भूतः । अन्यथा पुनर्ब्रह्म गच्छतीति विरोधाच्च । अन्तस्सुखादिकं च ब्रह्मदर्शनात् ॥ २४ ॥ 'अमुक्तो मुक्तसादृश्यान्मुक्त एव हि तत्त्वदृक्। किमु मुक्तिगतस्तस्माज्ज्ञानमेवाधिकं नरे'' ॥ इति नारदीये ॥ २७, २८ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये पञ्चमोध्यायः ॥ ।। अथ षष्ठोऽध्यायः ।। ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन ध्यानमत्रोच्यते । 'स ब्रह्मनिष्ठस्तु यतिर्महात्मा शारीरमग्निं च मुखे जुहोति'' । इत्यादेर्न यतेरप्यनग्नित्वम् । आत्मसमारोपणाच्च ॥१ ॥ योगविशेष एव संन्यास इत्यर्थः ॥ २ ॥ सम्पूर्णोपायो योगारूढः । 'नानाजनस्य शुश्रूषा कर्मेति करवन्मितेः । योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः । तेनापि स्वोत्तमानां तु कार्यान्यैरखिलेष्वपि । शक्तितः करणीयेति विशेषोसिद्धसिद्धयोः । प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते । तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः । सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् । कार्यं नान्यत् तस्य तेन तुष्टो भवति केशवः'' ॥ इति प्रवृत्तवचनान्न विरोधः । 'शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः'' । इति भागवते ॥३ ॥ कथं नानुषज्यते ? सर्वसङ्कल्पसंन्यासी । 'मयि सर्वणि कर्माणि'' इत्युक्तत्वात् । 'मदधीनमिदं ज्ञात्वा मत्संन्यासीति चोच्यते'' । इति च ॥४ ॥ 'उद्धरेतैव संसाराज्जीवात्मानं परात्मना । विष्णुर्बन्धुः सतां नित्यं परात्मा ह्यसतामरिः । तत्प्रसादजया भक्तया जितो यस्य वशेत्विव । वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत्'' ॥ इति च । 'परमात्मा समाहितः'' इति वाक्यशेषाच्च ॥ ५, ६ ॥ 'सर्वत्र विष्णोरुत्कर्षज्ञानं ज्ञानमितीर्यते । तद्विशेषपरिज्ञानं विज्ञानमिति गीयते'' ॥ इति च ॥ ७,८ ॥ 'यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा । ज्ञानं वापि समत्वं तद्विषमत्वमतोन्यथा'' ॥ इति महाविष्णुपुराणे । 'अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् । मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् । उदासीनः स्नेहवतोप्यस्नेही तत्कृतानुकृत् । मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते'' ॥ इति नारदीये ॥ ९-१९ ॥ आत्मानं विष्णुम् । आत्मना तत्प्रसादेन (तत्प्रसादादेव) ॥ २० ॥ ब्रह्मणि भूतम् ॥ २७ ॥ सर्वभूतेषु स्थितं परमात्मानम् ॥ २९ ॥ सर्वत्र विष्णुरेक इति स्थितः ॥ ३१ ॥ अतो विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः ॥ ३२ ॥ अयतिः अप्रयत्नः । ''प्रयत्नाद्यतमानस्तु" इति वाक्यशेषात् । योगशब्द-स्योपायार्थत्वेप्यत्रोपायविशेष एव ध्यानयोगादिर्विवक्षित इति न विरोधः॥ ३७ ॥ 'मोक्षोपायस्य जिज्ञासुरपि केवलपाठकात् । विशिष्टः किमु तद्विद्वान् किं पुनर्यस्तदास्थितः'' ॥ इति परमयोगे ॥४४ ॥ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥४५॥ तपस्विभ्योधिको योगी ज्ञानिभ्योपि मतोधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥४६ ॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥४७ ॥ 'तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते । अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ज्ञानमप्यतः । तत्रापि मय्यभक्तस्य नान्यद्ध्यानं प्रयोजकम् । अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति । अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः । मद्भक्तोपि हि कार्यार्थं यो ध्यायेदन्यदेवताः । परिवारतामृते तस्मात् केवलं मदुपासकः । वरोन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः'' ॥ इति च दत्तात्रेयवचनम् ॥ ४६,४७ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये षष्ठोध्यायः ॥ ।। अथ सप्तमोऽध्यायः ।। साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह - भगवन्महिमा विशेषत उच्यते । 'अनन्तानां तु जीवानां यतन्ते केचिदेव तु । मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् । केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः । अन्येषां यावता मुक्तिस्तावत् ज्ञानं हरौ परम्'' ॥ इति पाद्मे । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते'' ॥ इति भागवते । 'सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः । विष्णोः परमभक्तस्तु तस्मात् जीवघनो मतः'' ॥ इति सत्तत्त्वे ॥३ ॥ 'अचेतना चेतनेति द्विविधा प्रकृतिर्मता । त्रिगुणाचेतना तत्र चेतना श्रीर्हरिप्रिया । ते उभे विष्णुवशगे जगतः कारणे मते । पिता विष्णुः स जगतो माता श्रीर्या त्वचेतना । उपादानं तु जगतः सैव विष्णुबलेरिता'' ॥ इति ॥ ४-६ ॥ मत्तोन्यत् परतरं नास्ति । परतरस्त्वहमेवेत्यर्थः । अन्यथान्यदिति व्यर्थम् । 'अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः । नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु । दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते । अनन्याधीनरूपत्वादसमाधिकसौख्यतः । तत्तन्त्रत्वाच्च सर्वस्य स विष्णुः परतमो मतः । अभावादन्तरान्यस्य त्विहैकार्थौ तरप्तमौ । यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः । तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः । अथावरतरा ये तु विमुखाश्चेतना हरेः । नित्यदुःखैकयोग्यत्वान्न ह्येतत् स्यादचेतने । अतः परत(रं)मं विष्णुं यो वेत्ति स विमुच्यते । मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात् । तत्रापि तारतम्यं स्यात् तेषु ब्रह्माधिको मतः । विष्णोराधिक्यसंवित्तिः सर्वस्माज्ज्ञानमुच्यते । एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम् । एतच्च तारतम्येन वर्तते केशवादिषु । मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनोपरे ॥७ ॥ सोप्सु स्थित्वा रसयति रसनामा ततः स्मृतः । सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् । वेदस्थः प्रणवाख्योसावात्मानं यत् प्रणौत्यतः । खे स्थितः शब्दनामासौ यच्छब्दयति केशवः ॥८ ॥ पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः । तेजयत्यग्निसंस्थः (स) सन् भूतस्थो जीवनप्रदः । तपस्विसंस्थस्तपति ... ... ॥९ ॥ ... व्यञ्जनाद् बीजसञ्ज्ञितः । बोधनाद् बुदि्धनामासौ बुदि्धमत्सु व्यवस्थितः ॥१० ॥ नित्यपूर्णबलत्वात्तु बलकामविवर्जितः । अरा(जस)गजबलश्चैव स्थानेभ्योन्येष्वयोजनात् । एतादृशबलात्मासौ बलिनां बलदः स्वयम् । बेति पूर्णत्ववाची स्यात् तद्रतेर्बलमुच्यते । प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः । न धर्महानिकृत् किन्तु कामितो धर्मवृदि्धकृत् । धर्माविरुद्धकामोतो विष्णुर्भूतेषु संस्थितः । एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः । व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ॥११ ॥ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । तत एव नचान्यस्मात् तदायत्तमिदं न सः ॥ अन्यायत्तः ... ॥ १२ ॥ ... अचेतनया तन्मेयत्वात्तु मायया । लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः । ये तु विष्णुं प्रपद्यन्ते ते मायां (तु) तां तरन्ति हि । लक्ष्मीः सा जडमायाया देवता ते उभे अपि । विष्णोर्वशे ततोनन्यभक्त्या तं शरणं व्रजेत् । यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् । अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु । कुर्याद् भक्तिं नान्यथा तु तद्वशा एव ते यतः । एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन । पूर्णं वस्तु यतो ह्येको वासुदेवो नचापरः । एवंविद् दुर्लभो लोके यत् सर्वे मिश्रयाजिनः ॥ १३-१९ ॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३ ॥ ... ... यत् सर्वे मिश्रयाजिनः ॥ 'विष्णुं तत् परमज्ञात्वा रमाब्रह्महरादिकान् । यजन्नपि तमो घोरं नित्युदुःखं प्रयाति हि । अज्ञानां तु कुले जातो यावद् विष्णोः समर्चनम् । विष्णुतत्त्वं च जानीयात् तावत् सेवा पृथक् कृता । विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु । परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् । अजानता कृतं त्यक्तं न दोषाय भविष्यति । जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु । क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु । यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन'' ॥ इत्यादि च । 'मत्त एवेति तान् विदि्ध'' इत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते । ''मयि सर्वमिदं प्रोतम्" इति भेदेनैवोपक्रमाच्च । आप्नोति विष्णुमित्येवात्मशब्दो ज्ञानिनि । 'यच्चाप्नोति यदादत्ते'' इत्यादेः । 'आस्थितः स हि'' 'मां प्रपद्यते'' इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यते । वासुदेवः सर्वमिति पूर्णमिति जानन् । 'प्रपद्यन्तेन्यदेवताः'' इत्यादिवाक्यशेषे भेददर्शनाच्च । 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि'' इति च ॥ २०-२२ ॥ 'ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः । याति देवांस्तदज्ञात्वा तम एव प्रपद्यते । तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् । न निश्चिन्वन्ति जायन्ते संसारे ते पुनः पुनः'' ॥ इति च ॥२३ ॥ 'अव्यक्तः परमात्मासौ व्यक्तो जीव उदाहृतः । मन्यते यस्तयोरैक्यं स तु यात्यधरं तमः'' ॥ इति च ॥२४ ॥ 'यथात्मानं हरिर्वेत्ति तथान्ये नैव तं विदुः । जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः'' ॥ इति च ॥२६ ॥ द्वन्द्वमोहो मिथ्याज्ञानम् । 'तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः'' । इति भारते । जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः । सम्मोहः तदाग्रहः'तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते'' । इत्युक्तत्वात् । सर्गे सर्गकाल एव । 'जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि । विद्याज्जीवेश्वरैक्यं वा द्वन्द्वमोही स उच्यते'' ॥ इत्याग्नेये ॥२७ ॥ 'तद् ब्रह्म'' इत्युक्तेन्यत्वाशङ्कां निवारयति साधिभूताधिदैवं मामिति । ॥३० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तमोध्यायः ॥ ।। अथ अष्टमोऽध्यायः ।। मरणकालकर्तव्यगत्याद्यस्मिन्नध्याये उपदिशति - उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्; उपरि 'साधियज्ञं च'' इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः 'किं तद् ब्रह्म'' इति प्रश्नकारणम् ॥ १,२ ॥ परमाक्षरं विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव (परिहार इति) परिहरति । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्" इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देन 'अव्यक्तोक्षर इत्युक्तः'' इति परिह्रियते । 'ये चाप्यक्षरमव्यक्तम्'' इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् 'कूटस्थोक्षर उच्यते'' इत्युक्ताक्षरादपि चोत्तमः इति विष्णोरुत्तमत्वकथनाच्चान्यदेवेत्यवसीयते । 'अधियज्ञोहमेव'' इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थित-रूपान्तरापेक्षया सहितत्वं युज्यते । 'प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः । स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते । तैस्तैरधिकयाज्यत्वाद् बृंहितत्वाच्च हेतुतः । अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः । पुंसां सजडभावानां सर्गः कर्म हरेः स्मृतम् । भूताधिकत्वतो जीवा अधिभूतमितीरिताः । अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा । पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः'' ॥ इति तत्त्वविवेके । कथंरूपोधियज्ञ इति प्रश्नस्तु 'अहमेव'' इत्युक्तत्वात् तल्लक्षणोक्त्यैव परिहृतः ॥॥ ३,४ ॥ मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरंस्त्यजतीति केवलतत्कालस्मरणं भवति । न चेत् स्मरतोपि समाधिस्थस्खलनवत् पूर्वकर्मानुसारिस्मृऽत्या तत्प्राप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव । 'प्रयाणकालेपि च मां ते विदुः'' इत्युक्तत्वात् । 'युक्तचेतसः'' इति विशेषणान्नित्यं स्मरतामेवापरोक्षज्ञानं जायते । 'भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यहरिस्मृतेः । अरागाद् विहितात्यागादित्येतैरेव संयुतैः । अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित्'' ॥ इति सत्तत्त्वे ॥ ५-८ ॥ तमसः परस्तात् अप्राकृतदेहम् ॥ ९, १० ॥ मन आदीनां ब्रह्मणि चरणं ब्रह्मचर्यम् ॥ ११ ॥ एकाक्षरवाच्यत्वादेकाक्षरं परं ब्रह्म ॥ १३ ॥ 'नियमाज्जन्मनोभावो मुक्तस्यैव तथापि तु । महर्लोकमतीतानां न जन्मांशलयौ विना । तत्राप्यवश्यं तत् स्थानं तैः क्षिप्रं पुनराप्यते'' ॥ इति पाद्मे ॥१६ ॥ सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः । 'अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके'' ॥ इति वाक्यशेषात् । नहि विरिञ्चाहन्येव सर्वव्यक्तलयः । 'नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम् । अहःश्चासौ(श्वासो) निमेषश्चेत्यप्रवृत्त्योपचर्यते'' ॥ इति च ॥१७ ॥ यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः । अग्निर्ज्योतिर्धूमानामकालाभिमानित्वेपि कालप्राचुर्यात् काल इत्युच्यते ॥ २३ ॥ 'अग्निर्ज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः । तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः'' ॥ इति सत्तत्त्वे । तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः । 'अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद् ब्रह्मणो महिमानमाप्नोति'' इति विदुषो दक्षिणायनमरणेप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः । 'विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोपि सन्'' इति च पाद्मे ॥ २४-२६ ॥ 'मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः । सर्वपुण्यातिगोमुह्यन् यात्यसौ ब्रह्म तत् परम्'' ॥ इति च ।॥ २७-२८ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये अष्टमोध्यायः ॥ ।। नवमोऽध्यायः ।। सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये - सप्तमोक्तं प्रपञ्चयति । 'विष्णुगान्यप्यतत्स्थानि भूतान्येष ह्यसङ्गतः'' इति च । ममात्मा मम देह एव । तदनन्यत्वात् । देहस्याचेतनत्वाशङ्कानिवृत्तये 'ममात्मा'' इत्याह ॥ ४-९ ॥ 'अध्यक्षोधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि'' । इति शब्दनिर्णये । ॥१० ॥ मानुषीं मनुष्यसदृशीम् 'तन्वा विष्णुरनन्योपि स्वाधीनत्वात् तदाश्रितः'' । इति च । 'ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता । प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता । धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः । अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने । सर्वं मोघं शुभं तस्य योवजानाति केशवम् । अवरं याति च तमः प्रादुर्भावगतोप्यतः । ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुणः'' ॥ इति च भविष्यत्पर्वणि ॥ ११-१४ ॥ 'एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः'' ॥ इति च ॥१५ ॥ तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९ ॥ 'अर्च्यत्वादृक्समत्वाच्च निजरूपेषु साम सः । याज्यत्वात् स यजुर्यज्ञः सार्वज्ञ्यात् पुरुषोत्तमः । 'क्रतुः कृतिस्वरूपत्वात् स्वधानन्यधृतो यतः । मानात् त्रातीति मन्त्रोयमुष्टानां निधिरौषधम् । आ ज्यायस्त्वादाज्यनामा दर्भोदरधरो यतः । अहूतत्वाद्धुतं चायमग्निर्नेतागतेर्यतः'' ॥ इत्यादि च । 'तत्तत्पदार्थभिन्नोपि तत्तन्नामैवमच्युतः । स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम्'' ॥ इति च । 'ओमित्याक्रियते यस्मादोङ्कारो भगवान् (हरिः) परः'' इति च । 'पातीति पिता मानान्माता यत् स पितुर्महान् । पितामहो निधातृत्वान्निधानं भीतरक्षणात् । शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः'' ॥ इति च । प्रलयकाले संहर्तृत्वात् प्रलयः । अन्यदापीति मृत्युः'प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् । विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात्'' ॥ इति च । 'सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः । यतोतोसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम्'' ॥ इति शब्दनिर्णये । ॥ १६-१९ ॥ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । 'अनन्यदेवतायागाद् भक्त्युद्रेकादकामनात् । सदा योगाच्च वैशिष्ट्यं त्रैविद्याद् वैष्णवादपि । स्यादि्ध भागवतस्यैव तेन ब्रह्मादयोखिलाः । अश्वमेधादिभिर्यज्ञैरपि केशवयाजिनः । वैष्णवा इति बुद्ध्यैव मानयन्त्यन्यदेवताः ॥'' इत्याग्नेये । 'सम्यग्गुणगणज्ञानादुपासा पर्युपासना'' । इति च ॥ २०-२३ ॥ मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वाज्जानन्तोपि नाभिजानन्ति तत्त्वेन । 'सर्वदेववरत्वेन यो न जानाति केशवम् । तस्य पुण्यानि मोघानि याति चान्धं तमो ध्रुवम्'' ॥ इति च । 'मोघाशा मोघकर्माणः'' इत्युक्तत्वाच्च न केवलाज्ञविषयं मिथ्याज्ञानिविषयं वा 'च्यवन्ति ते'' इत्यादि । अतः सर्वाधिक्यं विष्णोर्ज्ञात्वापि ब्रह्मादीनां तत्परिवारत्वादिकमजानतामिदं फलम् ॥ २४-२८ ॥ 'नास्य भक्तोपि यो द्वेष्यो नचाभक्तोपि यः प्रियः । किन्तु भक्त्यनुसारेण फलदोतः समो हरिः'' इति पाद्मे । प्रीत्या मयि ते ॥२९ ॥ 'पापादिकारिताश्चैव पुंसां स्वाभाविका अपि । विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः । यान्ति स्त्रीत्वं पुमांसोपि पापतः कामतोपि वा । न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः । पुंसा सहैव पुन्देहस्थितिः स्याद् वरदानतः । तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः । सर्वेषामपि जीवानामन्त्यदेहो यथा निजः। मुक्तौ च निजभावः स्यात् कर्मभोगान्ततोपि वा'' इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् । ॥ ३२-३४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोध्यायः ॥ ।। अथ दशमोऽध्यायः ।। उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चिदनेन अध्यायेनाह - उपलक्षणार्थं सुरगणा इत्यादि ॥ १,२ ॥ अनस्यापि आदिः अनादिः ॥ ३ ॥ 'बुदि्धर्बोधनिधित्वात् तदन्तःकरणमुच्यते'' । इति शब्दनिर्णये । ॥ ४-५ ॥ 'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः'' ॥ इति ब्राह्मे । 'मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः । विप्रादिवर्णभेदेन चत्वारो बहवोपि ते । दीनत्वाद् देवनामानस्त्वन्ये ब्रह्मादिनामकाः । अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते । वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः । मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृताः । तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः । तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता'' ॥ इति महाविष्णुपुराणे ॥॥ ६ ॥' युज्यते येन योगोसावुपायः शक्तिरेव वा'' । इति च । विशिष्टभवनं विभूतिः । महत्त्वम् । विविधभवनं वा । योगः सामर्थ्यम् ॥ ७ ॥ 'भजन्ते माम्'' इत्यनेन जीवेश्वरैक्यशङ्कां निवर्तयति ॥ ८ ॥ मद्गतप्राणाः मद्विषयचेष्टाः ॥ ९ ॥ 'येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु । विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु । ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात् । आधिक्यहेतुर्भगवान् सामस्थः सामनामकः । आधिक्यहेतुर्वेदेभ्यस्तथाश्वत्थस्थितो हरिः । उत्कर्षहेतुर्वृक्षेभ्यो य एवाश्वत्थनामकः'' ॥ इत्यादि विभूतितत्त्वे । 'केषु केषु च भावेषु'' इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योन्यदेव विभूतिरूपम् । 'द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् । कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृऽतम् । भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् । स्वजात्याधिक्यदं तेषां तत् तिरोहितवैभवम्'' ॥ इत्यादि च । 'आत्माततगुणत्वेन रवज्ञेयो यतो रविः । उदवन्मेघचलनान्मरीचिः साम साम्यतः । सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः । वासवर्ती वासवोसौ चेतोनेता तु चेतना । पालकैर्वननीयत्वात् पवनो बोधनान्मनः । पावकः शोधनान्मेरुरीरो यन्मास्य सागरः । सारस्य गरणात् स्कन्दो जगतः स्कन्दनाद् भृगुः । भर्जनाज्जपयज्ञश्च जातपो याज्य एव च । अश्वाकारस्थितोश्वत्थ ऐरा श्रीश्च तदाश्रयः । ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः । ह्रीश्रीसमाश्रयत्वाच्च हिमालय इतीरितः । वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः । वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः । अर्यमा ज्ञेयमातृत्वात् काल आकालनादपि । वरुणो वरणाद् द्वन्द्वो द्विरूपोन्तर्बहिर्यतः । मकरो मानकर्तृत्वाद् यमः संयमनाद् विभुः । प्रह्लादः स महानन्दो मृगेन्द्रो मृगयत्पतिः । जाह्नवी जहतां स्थानमध्यात्मं चात्मनां पतिः । विद्या ज्ञप्तिस्वरूपत्वाद् वादो वाच्यत्वतो हरिः । कीर्त्यो वक्ताश्रयः कीर्तिर्वाक् श्रीरिति च नामतः । स्मरणीयः स्मृतिर्मेधा क्षमारूपस्तथेर्यते । द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान् । सत्त्वं साधुगुणत्वाच्च दण्डनाद्दण्ड उच्यते । बृहत्सारोप्यमेयश्च बृहत्सामोशनोशतेः । शुभाशुभज्ञानकरः कुसुमाकर ईरितः । ज्ञानं ज्ञानात्मतो मौनं मुनीड््यो नीतिरानयन् । मार्गाणामन्तगत्वात्तु मार्गशीर्षः प्रकीर्तितः । सुखं पिबन् लीलयैव कपिलो व्यास एव च । विशिष्टत्वाद् विष्णुनामा विशिष्टप्राणसौख्यतः । एवं नानागुणैर्विष्णुर्नानानामभिरीरितः । नानाप्राण्यादिसंस्थश्च विभूतिरिति शब्दितः । शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित् । शर्वादिषु सजातीयश्रैष्ठ्यदत्वेन संस्थितः । शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः । देवेष्वभ्यधिको ब्रह्मा यतो विष्णोरनन्तरः । कवित्वादिगुणेष्वेवं यत्समो नास्ति कश्चन । तथा भीमश्च पार्थेषु ज्ञानं यज्ञेषु चोत्तमम् । सुदर्शनश्चायुधेषु वेदेष्वृग्वेद एव च'' ॥ इत्यादि विभूतितत्त्वे । क्वचित् साम्न आधिक्यमभिमान्यपेक्षया 'ऋचः श्रीर्गीरुमाद्याश्च साम्नः प्राणशिवादयः'' इत्याद्यभिमानिभेदात् । तत्रापि यथायोग्यम् । ॥ २१-४० ॥ 'किं ज्ञातेन'' इति वक्ष्यमाणस्याधिकफलत्वज्ञापकमेव । अन्यथोक्तेरेव वैयर्थ्यात् । 'अन्याधिक्यज्ञापनार्थं शुभं चाक्षिप्यते क्वचित् । न तावतास्य निन्द्यत्वं ज्ञेयैवान्यवरिष्ठता । उभयं मिलितं चैव ततोप्यधिकशोभनम्'' ॥ इति च ॥४२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये दशमोध्यायः ॥ ।।अथ एकादशोऽध्यायः ।। यथा श्रुते ध्यानं कर्तुं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते- 'आत्मानमव्ययम्'' 'परमं रूपमैश्वरम्'' 'सर्वाश्चर्यमयं देवमनन्तं विश्वतो-मुखम्'' इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । 'मम देहे'' इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । 'मे रूपाणि'' 'सर्वतोनन्तरूपम्'' इत्यादेः 'द्रष्टुमिच्छामि ते रूपम्'' इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च । 'एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः । बहुसङ्ख्यागोचरं च विशेषादेव केवलम् । अभावो यत्र भेदस्य प्रमाणावसितो भवेत् । विशेषनामा तत्रैव विशेषव्यवहारवान् । विशेषोपि स्वरूपं स स्वनिर्वाहक एव च । द्रव्यात्मना स नित्योपि विशेषात्मैव जायते । नित्या एव विशेषाश्च केचिदेवं द्विधैव सः । वस्तुस्वरूपमस्त्येवेत्येवमादिष्वभेदिनः । विशेषोनुभवादेव ज्ञायते सर्ववस्तुषु । नचाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम् । विशिष्टस्य स्वतोन्यत्वे स्वस्यामेयत्वहेतुतः । नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् । स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् । न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः । अभेदे न विरोधोस्ति ज्ञाताज्ञातं यतोखिलम् । तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा । अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत । एकत्वानुभवाच्चैव विशेषानुभवादपि । तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः । भेदाभेदौ च तेनैव (तौ नैव) कर्तृभोक्तृविशेषणे । मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् । भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवेत् । शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् । अपृथग्दृष्टिनियमाद् बलज्ञानादिकस्य च । ऐक्यं बाह्यविशेषाणां पृथग्दृष्ट्यैव तन्न तु । विशेषहेत्वभावेपि द्वैविध्यं कल्प्यते यदि । कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः । नैकत्वं वापि नानात्वं नियमादस्त्यचेतने । भेदाभेदावनुभवादतस्तत्रान्यथागतेः । एको मदन्यतोन्यश्चेत्येवमेव व्यवस्थितौ । भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता । एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः । पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत् । तन्तुभ्योन्यः पटः साक्षात् कस्य दृष्टिपथं गतः । अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत् । न चात्मनि विशेषोत्र दृष्टान्तत्वं गमिष्यति । शुद्धोहम्प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः । अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः । न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् । पूर्वापरादिभेदेन यतोंशोस्यावगम्यते । उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि । ज्ञापयेद् भेदमखिलं ग्रसन् स विभजेत् कथम् । तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित् । भावाभावव्यवहृतेर्विद्यमानेपि वस्तुनि । भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ । चेतने शक्तिरूपेण गुणादेर्भाव इष्यते । सुप्तोयं बलवान् विद्वानित्यादिव्यवहारतः । नचैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् । एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति । इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा । सर्वं तु घटते विष्णौ यत् कल्याणगुणात्मकम्'' ॥ इत्यादि ब्रह्मतर्के । ॥ १-१४ ॥ कमलासने ब्रह्मणि स्थितं रुद्रम्'विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोङ्कगतो हरः । हरस्याङ्गविशेषेषु देवाः सर्वेपि संस्थिताः'' ॥ इति पाद्मे ॥१५ ॥ द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । 'नान्तं न मध्यम्'' इत्युक्त-त्वात् पुनः 'अनादिमध्यान्तम्'' इति गुणानन्त्यापेक्षया । 'त्वया ततं विश्वमनन्तरूप'' इति कालापेक्षया । स्वयमन्तं विद्यमानमपि न पश्यतीत्याशङ्क्य 'त्वया ततं विश्वम्'' इत्याह । अन्यत् तात्पर्यज्ञापनायाभ्यासरूपम् । 'सर्वं समाप्नोषि ततोसि सर्वः'' इति 'सर्वं खल्विदं ब्रह्म'' इत्यादिषु सर्वशब्दव्याख्यानरूपम् । 'त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदर्शितम् । दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः । प्रायः सहैव पार्थेन प्रायो भीताश्च तेखिलाः । दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकता भवेत् । तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात् । उग्रत्वमिव सर्वत्र न भीतिर्ब्रह्मदर्शिनाम् । अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत् । श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः'' ॥ इत्याग्नेयवचनात् । 'दृष्ट्वाद्भुतं रूपम्'' इत्यादि युज्यते ॥ १९,२० ॥ मुक्ताः सुरसङ्घा विशन्ति । 'प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत्'' । इति हि ब्रह्माण्डे ॥ २१-२५ ॥ अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रलये प्रजानां प्रवेशवत् प्रवेशो युज्यते । सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्चोभे सेने तत्र प्रविशतः । ये तु तस्मिन्नेव मुहूर्ते मरिष्यन्ति तेषां दशनान्तरेषु चूर्णितमपि शिरः सूक्ष्मदृष्टिगोचरत्वान्मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथङ्ग् न पतति तावन्मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराश्विभ्यामेव दृष्टा ॥ २६-३० ॥ विशेषगुणकर्मविषय एव प्रश्नः । 'विष्णो'' इति सम्बोधनात् ॥ ३१ ॥ 'कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः । संहारात् सर्ववित्त्वाद् वा सर्वविद्रावणेन वा'' ॥ इति महावराहे ।अपिशब्देन भ्रात्रादीन् अपि ऋते ॥३२ ॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥ ३३ ॥जयद्रथस्य पितुर्वरादेव विशेषः । निहताः निहतप्राया । पश्चादर्जुनेपि स्थित्वा स एव हनिष्यति ॥ ३४ ॥ एकः सर्वोत्तमोप्यसत्कृतः । 'एकः सर्वाधिको ज्ञेय एष एव करोति यत्'' इति च ॥ ४२ ॥ तेनैव रूपेण भवेति अनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः । 'पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम्'' । इति हि वैहायससंहितायाम् ॥४६ ॥ 'विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः'' । इति पाद्मे । 'त्वदन्येन न दृष्टपूर्वम्'' इत्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति तदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव । 'विश्वरूपं प्रथमतो ब्रह्मापश्यच्चतुर्मुखः । तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः । यथेन्द्रेण पुरा दृष्टमपश्यत् सोर्जुनोपि सन् । तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः'' ॥ इति ब्रह्माण्डे ॥४७ ॥ वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यः । अन्यथा 'दृष्ट्वाद्भुतं रूपम्'' इत्यादिविरोधः ॥ ४८ ॥ स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । एतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा 'द्रष्टुमिच्छामि ते रूपम्'' इति विरुद्धं स्यात् । 'परावरविभेदस्तु मुग्धदृष्टिमपेक्ष्य तु । प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः । अन्यथा न विशेषोस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया'' ॥ इति च ॥५० ॥ किञ्चित् मनुष्यवद् दृश्यमानत्वात् मानुषम् ॥ ५१ ॥ ये दर्शनकाङ्क्षिणस्तैरपीदानीं दृष्टप्रायः ॥ ५२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये एकादशोध्यायः ॥ ।। अथ द्वादशोऽध्यायः ।। अव्यक्तोपासनाद् भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मिन्नध्याये- साधननिर्णयोत्र । श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ'' 'उपासिता मुक्तिदा सद्य एव ह्यस्येशाना जगतो विष्णुपत्नी । या श्रीर्लक्ष्मीरौपला चाम्बिकेति ह्रीश्चेत्युक्ता संविदग््रया सुविद्या'' इत्यादिश्रुतिभ्यः । 'श्रीः सुतुष्टा हरेस्तोषं गमयेत् क्षिप्रमेव तु । अतुष्टा तदतुष्टिं च तस्माद् ध्येयैव सा सदा । अव्यक्तं प्रकृतिं प्राहुः कूटस्थं चाक्षरं च ताम् । प्रधानमिति च प्राहुर्महापुरुष इत्यपि । तां ब्रह्म महदित्याहुः परं जीवं परां चितिम् । तस्यास्तु परमो विष्णुः यो ब्रह्म परमं महत्'' ॥ इति ब्रह्माण्डवचनाच्चाव्यक्तोपासनान्मोक्षाशङ्कया पृच्छति । 'कूटस्थोक्षर उच्यते'' इत्युत्तरवचनात् 'कूटस्थमचलम्'' इत्यत्राप्युक्तेरव्यक्तशब्दश्चित्प्रकृतिवाची । अन्यथा 'ये त्वां पर्युपासते, ये चाप्यक्षरम्, तेषां के योगवित्तमाः'' इति भेदेन प्रश्नानुपपत्तिः । 'परं ब्रह्म परं धाम पवित्रं परमं भवान्'' इति तेनैवोक्तत्वात् । ये तु 'ते मे युक्ततमा मताः'' 'मय्येव मन आधत्स्व'' इत्यादौ भगवतोक्तेप्यव्यक्तोपासकानामाधिक्यं वदन्ति ते त्वपलापकत्वादेवाति-साहसिका इति सुशोच्या एव ॥ १ ॥ 'अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः । शपेदुपासिताप्येषा श्रीस्तांस्तद्धरितत्त्ववित् । तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यदा । तेन तुष्टा तु साच्छिद्रं दद्याद् विष्णोरुपासनम् । ततस्तद्दर्शनान्मुक्तिं यात्यसौ नात्र संशयः । तथापि सर्वपरमां सर्वदोषविवर्जिताम् । ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् । विज्ञायोपासते नित्यं ते हि युक्ततमा मताः । यतः क्लेशोधिकस्तेषां पृथक् श्रियमुपासताम् । विष्णुना सहिता ध्याता सापि तुष्टिं परां व्रजेत् । अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् । अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद् भवेत् । तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम्'' ॥ इति परमश्रुतिः । युक्ततमाः साधकतमाः ॥२ ॥ 'न चलेत् स्वात् पदाद् यस्मादचला श्रीस्ततो मता'' । इत्याग्नेये । 'सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा । अनिर्देश्यौ तथाव्यक्तावचिन्त्यौ श्रीश्च माधवः'' ॥ इति नारदीये ॥३ ॥ 'विष्णोरन्यं न स्मरेद् यो विना तत्परिवारताम् ।तदधीनतां वानन्ययोगी स परिकीर्तितः'' ॥ इति च । 'अन्तवत्तु फलं तेषाम्'' इत्यादिनान्यदेवोपासनायाः पूर्वमेव निन्दितत्वात् लक्ष्म्यास्त्वतिसामीप्याद् विशेषमाशङ्क्य तदुपासनाविषय एव प्रश्नः कृतः । 'वैष्णवान्येव कर्माणि यः करोति सदा नरः । जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च । स तत्कर्मेति विज्ञेयो योन्यदेवादिपूजनम् । कृत्वा हरावर्पयति स तु तद्योगमात्रवान् । तत्र पूर्वोविशिष्टः स्यादादिमध्यान्ततः स्मृतेः । अवान्तरे च नियमाद् विष्णोस्तद्दासतास्य यत् । मनसा वर्ततेन्योपि यथाशक्ति हरिस्मृतेः । पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति । असम्यग्ज्ञानिनो ध्यानाज्ज्ञानमेव विशिष्यते । ज्ञात्वा ध्यानं ततस्तस्मात् तत् फलेच्छाविवर्जितम् । तस्माज्ज्ञानाद् भवेन्मुक्तिस्त्यागाद्ध्यानयुतात् स्फुटम्'' इति च । शान्तिर्मुक्तिः ॥ ४-१२ ॥ अवैष्णवसर्वारम्भपरित्यागी । सर्वारम्भाभिमानत्यागेन फलत्यागेन भगवति समर्पणरूपेण च त्यागी । 'सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः'' 'मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा'' ॥ इत्यादेः ॥ 'भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित् । शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः'' ॥ इति च । 'प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः । तथोच्यते यथाल्पस्वो निःस्व इत्युच्यते बुधैः । न हि मुख्यतया साम्यं कस्यचित् सुखदुःखयोः । न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन'' ॥ इति च । 'हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः'' । इति शब्दनिर्णये ॥१६-१९॥ व्यस्तेन प्रियाः समस्तेनातीव प्रियाः । भक्तिस्तु व्यस्तेप्युक्तैव । यस्मान्नोद्विजते इत्यत्रापि स चेत्यनेन भक्तिरनुषज्यते । धर्मसाधनं धर्म्यं तदेवामृतसाधनममृतं धर्म्यामृतम् ॥ २० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये द्वादशोध्यायः ॥ ।। अथ त्रयोदशोऽध्यायः ।। पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन ।सर्वार्थसङ्क्षेपोयम् ॥ १ ॥ 'हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् । अव्यक्तादि शरीरं तत् तत्क्षेत्रं क्षीयतेत्र यत् । इच्छा द्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः । तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः । विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः । मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता । चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः । निषिद्धेच्छा च यत्र स्युर्नित्या सा मुक्तिरासुरी । चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग्दृगात्मकः । सुखमिच्छानुकूला च धृतिर्दैवी तु सा मता'' ॥ इति नारायणश्रुतिः ॥२ ॥ 'क्षेत्रज्ञो भगवान् विष्णुर्नह्यन्यः क्षेत्रमञ्जसा । वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविलक्षणः । स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः । विलक्षणश्च जीवेभ्यः सर्वेभ्योपि सदैव च । सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् । केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः । अणोरणुतरै रूपैः पाणिपादादिसंयुतैः । सर्वत्र संस्थितत्वाद् वा सर्वतः पाणिपादवान् । सर्वेंद्रियाणां विषयान् वेत्ति सोप्राकृतेंद्रियः । यतोतोनिंद्रियः प्रोक्तो यन्न भिन्नेंद्रियोथवा । गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान् । अन्यथाभावराहित्यादचरश्चर एव च । 'चरणात् सर्वदेशेषु व्याप्तोणुर्मध्यमस्तथा । सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः । अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः । सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः'' ॥ इति च । न च जीवस्य क्षेत्रज्ञनाम- 'क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः । आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः'' ॥ इति हि भागवते । अतः 'एतद् यो वेत्ति'' इत्युक्ते जीवस्यापि किञ्चिज्ज्ञानात् तत्प्राप्तेस्तन्निवारणार्थं 'क्षेत्रज्ञं चापि मां विदि्ध'' इत्याह । अन्यथा 'एतद् यो वेत्ति'' इत्युक्तेनैव सिद्धत्वात् 'क्षेत्रज्ञं चापि'' इति व्यर्थम् । भेदपक्षे तु नामनिरुक्त्यर्थं 'एतद् यो वेत्ति'' इति । सर्वाभेदमपि केचिद् वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः । तत्पक्षे तु 'यो वेत्ति'' इत्युक्ते ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेदविवक्षायां च सर्वं क्षेत्र(ज्ञ)मिति वक्तव्यम् । 'सर्वक्षेत्रेषु'' इति व्यर्थम् । न च तत्पक्षे मामित्यस्य कश्चिद् विशेषः । किन्त्वेक एव क्षेत्रज्ञ (अहम्) इति वक्तव्यम् ।॥३ ॥ यतश्च यत् । यतः परमेश्वरानुमतेरिदं याति प्रवर्तते । स चानुमन्ता यः । अनुसारिणी मतिरनुमतिः प्रेरणारूपा । प्रेरणानुमतिः प्रोक्ता क्वचित् संवाद उच्यते । प्रेरकत्वात्तु भगवाननुमन्ता प्रकीतितः ॥ इति च । उपद्रष्टानुमन्ता चेत्यनेनैवानुमतिरनुमन्ता चोक्तः । ज्ञेयं यत्तदित्यादिना 'यत्प्रभाव'' इत्यपि ॥४ ॥ चेतना चित्तव्याप्तिः । 'सङ्घातो देह उद्दिष्टश्चित्तव्याप्तिस्तु चेतना'' । इति च ॥७ ॥ तत्त्वज्ञानविषयस्य विष्णोः । अपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम् । ज्ञायतेनेनेति ज्ञानम्, ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या 'एतज्ज्ञानम्'' इति ज्ञानसाधनं ज्ञानं चोक्तम् ॥ १२ ॥ अनादीत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्त्यर्थं 'अनादिमत्'' इत्याह । 'मुख्यतो गुणपूर्णत्वात् परं ब्रह्म जनार्दनः । मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्यते'' ॥ इति च । 'मूर्तं सदवगम्यत्वादज्ञेयत्वादसत् परम् । पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिदि्धतः । विलक्षणः सदसतोर्भगवान् विष्णुरव्ययः'' ॥ इति च ॥१३ ॥ ज्ञानेन मुक्तौ प्राप्यत्वाज्ज्ञानगम्यम् । 'स्वयमेवात्मनात्मानं वेत्थ'' इति स्वज्ञेयत्वाज्ज्ञेयम् । अन्यज्ञेयत्वस्य 'ज्ञेयं यत् तत्'' इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन । स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः । परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात् परैः क्वचित् । तत्प्रसादं विना कश्चिन्नै(नं)वं वेत्तुं हि शक्नुयात् । स्ववेदनेन्यवित्तौ वा नासावन्यदपेक्षते । स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः । जीवानां स्वप्रकाशत्वं तत्प्रसादात् स्ववेदनम्'' । इति च । मद्भावाय मयि भावाय ॥ १५-१९ ॥ 'प्रकृतिं पुरुषं च'' इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतना-चेतनप्रकृत्योः स्वीकाराय उभावपीति । विकाराणां सत्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव । 'उपद्रष्टानुमन्ता च'' इत्यादिवक्ष्यमाणत्वात् । गुणानां च विकारत्वेप्यधिकविकारत्वविवक्षयान्येषां 'विकारांश्च गुणांश्च'' इति पृथगुक्तिः ॥ २० ॥ 'स्वदेहेंद्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः । आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता । जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा । परमः पुरुषो विष्णुः सर्वकर्तापि सन् सदा । विशेषकर्ता केषाञ्चिदुक्तो यद्वद् विकुण्ठपः । उच्यते सर्वपालोपि विशेषेण स कर्मणा'' ॥ इति च । परमेश्वरस्यैव सर्वकर्तृत्वेपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुं 'उच्यते'' इति स्थानद्वयेप्युक्तम् । कर्तृत्वेपि स एव मुख्यहेतुः । तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति 'कर्तृत्वे हेतुः प्रकृतिरुच्यते'' इति, सर्वहेतुत्वेपि विष्णोः प्रकृतेर्जीवं प्रति भोक्तृत्वदानेल्पप्रवृत्तिरिति 'पुरुषो भोक्तृत्वे हेतुरुच्यते'' इति विशेषहेतोरेवमुच्यत एव । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः । ॥२१ ॥ 'पुरुषः प्रकृतिस्थः'' इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः । कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निवारणायाह । 'पुरुषः प्रकृतिस्थो हि'' इति । हीत्यनुभवविरोधं दर्शयति तेषाम् । न हि ज्ञाना-ज्ञानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद् दृष्टम् । नचास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यपरोक्षभ्रमो दृष्टः । तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् । साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोवगतं तदपि प्रमाणमात्मैव । व्यवहारतोप्यस्तीत्यत्र प्रमाणाभावाद् भ्रान्तिर-भ्रान्तिर्वा न किञ्चित् सिद्ध्यति । अनुभवो भ्रान्तिः इत्युक्ते भ्रान्तित्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्येत् ? व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः ? प्रतीतित इत्युक्ते सैव कुतः ? स्वत इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात् । स्वाभावोपि स्यात् । स्वयमस्तीति च भ्रमः स्यात् । निरालम्बनो भ्रमो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः । तत्प्रमाणमप्यप्रमाणमेव । प्रमाणत्वभ्रम इति न किञ्चित् सिद्ध्यति । भ्रम इत्यस्यैव भ्रमत्वे अन्यस्याभ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्माकमित्युत्तरम् । न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वापवादो दृष्टः । दुर्घटत्वं भूषणमिति वदद्भिरात्मनोप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते ? अतिसुकरत्वात् । न चात्मनोप्यविद्यात्वं वदतां तेषामुत्तरम् । अतोनन्तदोषदुष्टत्वाद्धीति प्रसिद्ध्यैव भगवता निराकृताः॥ २२ ॥ अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुणसङ्गः । स्वतन्त्रकारणं तु परमेश्वर एवेत्याह उपद्रष्टानुमन्तेति । 'सर्वेभ्य उपरि द्रष्टा यदुपद्रष्टॄनामकः । स्वातन्त्र्यात् स्वानुकूल्येन मत्या पे्ररयति स्म यत् । अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः । महाशक्तिर्यतो विष्णुर्महेश्वर इतीरितः । परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते । स एव सर्वदेहेषु देहिनोन्यो व्यवस्थितः'' ॥ इति च । 'मां विदि्ध सर्वक्षेत्रेषु'' इति देहेप्युक्तः । तेनाहमेव स इति दर्शयति । ॥२३ ॥ 'द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि । सह तत्तद्गुणैः सम्यग् ज्ञात्वा पश्यति यः पुमान् । सर्वथा वर्तमानोपि न स भूयोभिजायते'' ॥२४ ॥ 'अनादियोग्यताभेदात् पुंसां दर्शनसाधनम् । नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः । स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः । तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन । ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि । देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात् । सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् । पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेपि तु । येषां ध्यानमृते दृष्टिस्तेषां ध्यानेपि दर्शनम् । स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माधिकोत्र च । केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः । यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् । श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् । पश्यन्त्यन्ये तथान्येभ्यः सर्वं श्रुत्वानुमत्य च । उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन । ऋषीन् राज्ञस्तथारभ्य प्रतिभाभ्यधिका क्रमात् । यावद् ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् । विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः । अन्येषां श्रवणाज्ज्ञानं क्रमशो मानुषोत्तरम् । अत्यल्पप्रतिभानत्वान्मानुषाः श्रुतवेदिनः । सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः'' ॥ इति च । अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेपि मानुषाणामत्यल्पप्रतिभानत्वात् 'श्रुत्वान्येभ्यः'' इति विशेषणम् । मनुष्याणां प्रतिभामूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यते अल्पा चेति 'श्रुतिपरायणाः'' इति । 'अश्रुतप्रतिभा यस्य श्रुतिस्मृऽत्यविरोधिनी । विश्रुता नृषु जातं च तं विद्याद् देवसत्तमम् । यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् । अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः । दशहस्तौ सप्तपादौ विद्यात् तौ च सुरोत्तमौ । यावत् पञ्चाङ्गुलोनं तद्देवमानं क्रमात् परम् । पादे त्वङ्गुलमात्रोनं तदूनं चतुरङ्गुलम् । यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः । तावन्मनुष्यमानं स्यात् ततोधस्त्वासुरं स्मृतम् । द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः । ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम् । देवेष्ववरवज्ज्ञेयमृषीणां चक्रवर्तिनाम् । यावद् यावत् प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः । हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम्'' ॥ इति च ॥ २५-२६ ॥ 'क्षेत्रक्षेत्रज्ञसंयोगात्'' इत्यत्र क्षेत्रं श्रीः'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्'' इति वक्ष्यमाणत्वात् । 'अव्यक्तं च महद् ब्रह्म प्रधानं क्षेत्रमित्यपि । उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्घना । सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा । जीवोत्तमा च तेनैतैः शब्दैरेकाभिधीयते । महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः । अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः । सोहङ्कार इति प्रोक्तो जीवाहङ्कृतिकृद् यतः । उमा बुदि्धरिति ज्ञेया शब्दादिज्ञानदा यतः । मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोपि तत्सुतः । श्रोत्रं तु श्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् । चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्हृतेः । अश्विनौ घ्राणमाघ्रातेर्वागग्निर्वचनादपि । हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः । पादौ तु विष्णुनाविष्टौ यज्ञशम्भू शचीसुतौ । पदनादेव पायुश्च भुक्तस्यैवाप्ययाद् यमः । सन्तत्युपस्थितिकृतेरुपस्थः सशिवो मनुः । विनायकस्तथाकाशो निरावृत्या प्रकाशनात् । प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः । अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम् । अदनात् प्रथनाज्जन्मजयहेतोस्तथाभिधाः । शब्दाद्याः पञ्च शिवजाः शब्दनात् स्पर्शनादपि । रूपणाद् रसनाच्चैव गन्धनाच्च तथाभिधाः । सुखं धृतिश्चेतना च सुखनाद् विधृतेरपि । चेतोनेतृत्वतश्चैव मुख्यवायुः सरस्वती । श्रीश्चेच्छा चैव सा वायोः पत्नी त्वे(वं)व धृतिर्मता । इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः । पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिता अपि । दुःखद्वेषौ कलिश्चैव द्वापरो ब्रह्मणः सुतौ । प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे । एतैरभिमतं यच्च तत्तन्नाम्नाभिधीयते । चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम् । क्षितिरेतद् भगवतो यदतः क्षेत्रमीर्यते । क्षिणोति त्राति चैवैतत् सोतो वा क्षेत्रमुच्यते । क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् । एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः । इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम् । विकारा (विशेषा) इति यस्मात् ते विशेषविकृतिस्थिताः । विशेषात् क्रियते यस्माद् विकारं कार्यम(न्तिमम्)न्तगम् । विगतं करणं वात्र पुनर्नाशमृते यतः । तत्सम्बन्धाद् विकाराख्या इच्छाद्या अभिमानिनः । एतत् सर्वं सर्वदैव निर्दोषेणैव चक्षुषा । प्रेरयन्नेव जानाति यत् क्षेत्रज्ञो हरिस्ततः'' ॥ इति च । 'यस्यात्मा शरीरम्'' इत्यादिश्रुतेश्चेतनस्यापि 'इदं शरीरं कौन्तेय'' इति शरीरत्वोक्तिर्युज्यते । 'सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित् सत्त्वं जनार्दनः । सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते'' ॥ इति शब्दनिर्णये । 'तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्'' इति च पैङ्गिश्रुतिः । 'जनी प्रादुर्भावे'' इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ।॥२७॥ जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् 'दुःखयोगादिरूपेण जीवेषु विनश्यत्स्वपि । दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः । गुणैः सर्वैः समो नित्यं न हीनो हीनगोपि सन् । इति पश्यति यो विष्णुं स एव न तमो व्रजेत्'' ॥ इति पाद्मे ॥ २८,२९ ॥ प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्य पूर्वप्रेरक इति । 'पूर्वं तु बादरायणो हेतुव्यपदेशात्'' इति भगवद्वचनात् । 'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया'' ॥ इति च । 'स्वयं प्रकृत्य भगवान् करोति निखिलं जगत् । नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः'' ॥ इति स्कान्दे । तेनेति प्रस्तुतत्वादेव सिद्धम् । 'अहं सर्वस्य प्रभवः'' 'स हि कर्ता'' 'कर्तारमीशं पुरुषं ब्रह्मयोनिम्'' 'जन्माद्यस्य यतः'' 'मत्त एवेति तान् विदि्ध'' इत्यादिसकलप्रमाणविरोधश्चान्यथा । 'प्रकृत्यैव च'' इति चशब्दाच्चैतेनैवेति सिद्ध्यति । 'प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् । क्वचित् समुच्चयं ब्रूयात् क्वचिद् दौर्लभ्यवाचकः'' ॥ इति शब्दनिर्णये । प्रकृतेः कर्तृत्वं 'रचनानुपपत्तेश्च नानुमानम्'' इत्यादिना च निरस्तम् । 'न ऋते त्वत् क्रियते किञ्चनारे'' इति च । केवलप्रकृतेः कर्तृत्वाङ्गीकारे चशब्दोपि व्यर्थः । 'तत एव च विस्तारम्'' इति वाक्यशेषविरोधश्च । 'अहं बीजप्रदः पिता'' इति वक्ष्यमाणमत्रापि 'क्षेत्रक्षेत्रज्ञसंयोगात्'' इति प्रकृतमिति तेनापि विरोधः । अचेतनं करोतीति स्वोक्तिविरोधश्च । 'इच्छापूर्वक्रियादानं कर्तृत्वं मुख्यमीरितम्'' इति हि पैङ्गिश्रुतिः । विकारलक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव । तथापि लक्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् 'सर्वशः'' इत्यस्य सङ्कोचप्राप्तिः । 'अचेतनाश्रितं कर्म विकारात्मकमीरितम् । यत्तु केवलचित्संस्थं प्रत्यभिज्ञाप्रमाणतः । अविकारात्मकं ज्ञेयं तन्न तत् प्राकृतं भवेत्'' ॥ इति च ॥३० ॥ 'एकविष्ण्वा(श्रितानां)श्रयाणां तु जीवानां भेदमेव यः । ततः परस्परं चैव तारतम्येन पश्यति । विष्णोरेव च विस्तारं जगतः स विमुच्यते'' ॥ इति च ॥३१ ॥ शरीरस्थो जीवः । 'स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति'' इति श्रुतेः । 'शरीरस्थस्तु संसारी शरीराभिमतेर्मतः । विष्णुः शरीरगोप्येष न शरीरस्थ उच्यते । शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन । तद्गतानां तु दुःखानां भोगोभिमतिरुच्यते । तदभावान्नाभिमानी भगवान् पुरुषोत्तमः'' ॥ इति च । अनादित्वान्निर्गुणत्वाच्च परमात्मा जीवोपि न । किमुत जडं न भवतीति ? शरीरोत्पत्तिलक्षणमप्यादिमत्त्वं परमस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादिगुणसम्बन्धश्च । सर्वं करोति परमात्मा । तथापि न लिप्यते । वादिसिद्धत्वादेव 'इष्टापूर्तं मन्यमाना वरिष्ठम्'' इत्यादिवन्निषेधः । 'कुर्वाणोपि यतः सर्वं पुण्यपापैर्न लिप्यते । जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जितः । विष्णुस्तद्विपरीतस्तु जीवोतस्तौ पृथक् सदा'' ॥ इति च । 'स एष नेति नेति'' इत्यादि च ॥ ३२-३४ ॥ जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ॥ ३५ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये त्रयोदशोध्यायः ॥ ।। अथ चतुर्दशोऽध्यायः।। साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति - क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति । 'योनिर्भार्या तथा स्थानं योनिः कारणमेव च'' इति शब्दनिर्णये । अत्र योनिर्भार्या 'तस्मिन् गर्भं दधाम्यहम्'' इति वाक्यशेषात् ॥३॥ एतेभ्यः सत्त्वादिगुणेभ्योन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना ? यस्मात् 'मद्भावं सोधिगच्छति'' । 'महालक्ष्मीरिति परा भार्या नारायणस्य या । प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् । तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः । सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्र(भा)दा । रजो रञ्जनकर्तृत्वाद् भूः सा सृष्टिकरी यतः । यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते । जीवानां ग्लपनाद् दुर्गा तम इत्येव कीर्तिता । एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः । सर्वान् बध्नन्ति सर्वाश्च तथापि तु विशेषतः । श्रीर्देवबन्धिका नॄणां भूर्दैत्यानामथापरा । एताभ्योन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते । सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः । इति यावद् विजानाति तावत् तं नृपशुं विदुः । तस्मादाभ्योधिकगुणो विष्णुर्ज्ञेयः सदैव च'' ॥ इति महाविष्णुपुराणे । 'रजसस्तु फलं दुःखम्'' इत्यत्र दुःखमिति दुःखमिश्रं सुखम्- 'दुखं दुरिति सम्प्रोक्तं खं नाम सुखमुच्यते'' । इति शब्दनिर्णये । 'कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् । अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः'' । इति स्कान्दे ॥१६-२१॥ 'लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति । स्वयम्प्रकाशी मोहोज्झस्तथापि पुनरिच्छति । विष्णौ प्रकाशं तं चैव नित्यभक्त्याभिसेवते । सुखदुःखादिभावेपि विष्णुभक्तौ समः सदा । अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि । न विष्णुभक्तिह्रासोस्य किन्तु साम्यमथोन्नतिः । अवैष्णवारम्भवर्जी विष्णुं याति न संशयः'' ॥ इति च ॥२२ ॥ उदासीनवदित्युक्तेश्च न केवलोदासीनत्वम् । नेङ्गते इत्युदासीनप्रवृत्ति-निषेधः । सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयापि न अवैष्णवारम्भः इति । 'इङ्गनं क्षणिकं कर्म दीर्घमारम्भ उच्यते'' इति शब्दनिर्णये ॥ २३ ॥ 'लक्ष्म्यादिभिः कृतो बन्धो योनादिः पुरुषस्य तु । तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी'' ॥ इति च प्रवृत्ते । तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्ययीत्युच्यते । यथा द्वारपालमतीत्य राजानं गच्छतीति । ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महालक्ष्मीः 'अतीत्य त्रीणि रूपाणि महालक्ष्मीं प्रपद्यते । तया त्वनुगृहीतोसौ वैष्णवो विष्णुगो भवेत्'' ॥ इति च ॥२६ ॥ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७ ॥ ब्रह्म प्राप्तो मत्प्राप्त (इव) एव भवतीत्याह- ब्रह्मणो हीति । मदवियोगात् तस्या अपि मत्स्थ एव भवतीत्यर्थः । तथापि प्राप्तिक्रमविवक्षया तदुक्तिः । एकान्तिकस्य सुखस्य मोक्षस्य ॥ २७ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये चतुर्दशोध्यायः ॥ ।।अथ पञ्चदशोऽध्यायः।। संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयति- त्रयोदशोक्तं विविच्य दर्शयति- 'पृथङ्ग् मूलं हरिस्त्वस्य जगद्वृक्षस्य भूमिवत् । सत्त्वादियुक्ते चिदचित्प्रकृती मूलभागवत् । अत्रापि चिदचिद्योगो वृक्षवत् सम्प्रकीर्तितः । पृथिवीदेवतावत् तद्धरिर्मृद्वदचेतना । उत्तमत्वात्तु मूलानामूर्ध्वमूलस्त्वयं स्मृऽतः । नीचास्ततो महदहम्बुद्धयो भूतसंयुताः । शाखाश्छन्दांसि पर्णानि काममोक्षफले ह्यतः'' ॥१ ॥ कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणम् । अन्योन्यसंयुताः शाखाः मूलानि च सदैव तु । विषयाः दर्शनीयत्वात् प्रवालसदृशाः मताः ॥२ ॥ जगद्वृक्षोयमश्वत्थो ह्यश्ववच्चञ्चलात्मकः । अव्ययोयं प्रवाहेण स्वस(क्ति)क्तज्ञानहेतिना । विष्णोः सम्यक् पृथग्दृष्टिनामच्छेदनभाक् सदा । अव्यक्तादिसमस्तं तु नेति नेत्यादिवाक्यतः । बोधेनैव पृथग् विष्णोः कृत्वा मृग्यः स केशवः । किञ्चित् सादृश्यमात्रेण भिन्नोप्यंश इवोच्यते । ईश्वरस्तु यदा त्वस्य शरीरं विशति प्रभुः । मनःपष्ठानींद्रियाणि प्रकृतिस्थानि कर्षति ॥ शब्दादीन् प्रति ... ॥ ७ ॥ ... अथ यदा जीवमादाय यात्यतः । भुङ्क्ते हरिः शुभान् भोगानिंद्रियेषु व्यवस्थितः । पूर्णानन्दोपि भगवान् क्रीडया भुङ्क्त एव तु ॥ ९-१२ ॥ सौम्यत्वात् सोमनामासौ सोममण्डलगः सदा । स एवाग्निस्थितो विष्णुः नाम्ना वैश्वानरः सदा । सर्वेषां स नराणां यदुपजीव्यः सदैव च । स एव व्यासरूपेण वेदान्तकृदुदाहृतः । ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः । श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः । चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः । कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् । 'क्षराक्षरात्मनोर्यस्मादुत्तमः स सदानयोः । पुरुषोत्तमनाम्नातः प्रसिद्धो लोकवेदयोः'' ॥ इति नारायणश्रुतिः । ॥ १३-२० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये पञ्चदशोध्यायः ॥ ।। षोडशोऽध्यायः।। पुमर्थसाधनविरोधीनि अनेनाध्यायेन दर्शयति ।। देवासुरलक्षणम्- 'येतिमानेन मन्यन्ते परमेशोहमित्यपि मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति । मिथ्यात्वान्नेश्वरोस्यास्ति परेभ्यो न च जायते । स्वस्मिन्नपि तथान्यस्मिन् नियन्तान्य इतीरिते । प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः । अयोग्येशत्वकामत्वात् लोभाच्चात्मसमर्पणे । तत्त्व(वेदेषु)वादिषु कोपाच्च तत(तम)स्तेषां न दुर्लभम् । अक्षानुमागमानां च स्वोक्तेरपि विरोधिनः । यस्मात् तेतोसुरा ज्ञेया एवमन्येपि तादृशाः । ये तु विष्णुं परं ज्ञात्वा यजन्तेनन्यदेवताः । प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः'' ॥ इति ब्रह्मवैवर्ते । 'निबन्धाय'' नीचस्थानेन्धे तमसि बन्धाय । 'सर्गाणां सुबहुत्वेपि शुभाशुभपथाधिकौ । देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः । मुक्तिगा एव विज्ञेया देवा एव विमुक्तिगाः'' ॥ इति च । 'विमोक्षाय'' इत्यत्र वीत्युपसर्गादेव च मोक्षनानात्वं ज्ञायते । 'देवासुरनरत्वाद्या जीवानां तु निसर्गतः । निसर्गो नान्यथैतेषां केनचित् क्वचिदेव वा । देवाः शापबलादेव प्रह्लादादित्वमागताः । अतः पुनश्च देवत्वं ते यान्ति निजमेव तु । हेतुतः सोन्यथाभावो रक्तता स्फटिके यथा । ततो नित्यश्च नाप्येष स्वभाव विनिवर्तकः । किञ्चाक्रम्यैव तं तिष्ठेद् देवसर्गस्ततो हि यः । अशोच्य एव विज्ञेयो मोक्षयोग्यो हरेः प्रियः'' ॥ इति च ॥ १-२४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये षोडशोध्यायः ॥ ।।सप्तदशोऽध्यायः।। गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन ।सदसत्कर्मविवेकः । सत्त्वानुरूपा जीवानुरूपा अतो ये सात्त्विकश्रद्धास्ते सात्त्विका इति (ज्ञेयाः) ज्ञायन्तेन्येन्य इति । श्रद्धामयः श्रद्धास्वरूपः । 'श्रद्धा स्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः । उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् । स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् । शिष्यते संसृतिस्थानां श्रद्धारूपं मनोपरम् । तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् । सात्विकस्य तमोरूपा श्रद्धान्तःकरणात्मिका । सात्त्विकी तामसस्यापि भूयस्त्वात् तद् विविच्यते । श्रद्धेत्यास्तिक्यनिष्ठोक्ता सा येषां दैवतोत्तमे । विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु तु । ते सात्त्विका इति ज्ञेयास्तैरिष्टं विष्णुरेव तु । श्रीश्च साध्यक्षविद्याख्या ब्रह्मेन्द्राद्याश्च देवताः । विबुधत्वात्तु मन्वाख्या भुञ्जते प्रीतिपूर्वकम् । व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः । स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा । राजसास्ते तु विज्ञेयास्तैरिष्टं यक्षराक्षसाः । दीनत्वाद् देवनामानो ब्रह्मेन्द्रादिसनामकाः । गृह्णन्ति ये हरिं त्वन्यदेवादिसममेव वा । नीचं ब्रह्माद्यनन्यं वा मन्यन्ते नेति चाखिलम् । तत्तच्छ्रद्धायुतास्ते तु तामसाः परिकीर्तिताः । भूतप्रेतास्तु तैरिष्टं शिवस्कन्दादिनामकाः । साक्षाच्छिवपरीवारा भुञ्जते ह्यतितामसाः । मोक्षः साङ्कल्पिकः स्वर्गो भूतादित्वं फलं क्रमात् । त्यक्त्वापि शास्त्रविहितं मिथ्याज्ञानविवर्जिताः । भक्त्या विष्णुं यजन्तो ये निषिद्धाचरणोज्ज्ञिताः । तेपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः ॥३ ॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान्॥६ ॥ अशास्त्रविहितं घोरं तप्यन्ते ये तपोधनाः (तपो जनाः) । डम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः । अकृशानपि लक्ष्म्यादीन् देवान् विष्णुपरायणान् । विष्णुं च सर्वदेहस्थान् कृशत्वेन विजानते । तेषामल्पगुणत्वेन कल्पनात् ते तमो ध्रुवम् । यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः ॥ अन्नैश्चैवाथ यज्ञाद्यैः प्रायो ज्ञेया इमे नराः । सात्त्विका सात्त्विकान् कुर्युर्यस्मादन्ये तथेतरान् ॥ ओन्तत्सदिति यद् विष्णोर्नामत्रयमुदाहृतम् । प्रसिद्धं वैदिकं तस्मात् कर्म सद्विषयं हि सत् । तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते । विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् । विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः । ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति । तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः । अनोङ्कृतं ह्यासुरं स्याद् यत् तस्मादोङ्कृतं त्वपि । ओङ्कारार्थहरेः सम्यगज्ञानादासुरं भवेत् ।फलं त्वनभिसन्धाय तद् ब्रह्म स्यान्ममास्पदम् । इति यत् क्रियते कर्म तन्नामातो जनार्दनः । अभिसन्धितं हि तत् प्रोक्तं ततं वा स्वगुणैः सदा'' ॥ इत्यादि च । 'मयः(मयं) प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च'' इति शब्दनिर्णये । शास्त्रविहितमपि भगवच्छ्रद्धाहीनमसदेवेति वक्ष्यति'अश्रद्धया हुतम्'' इति । भगवच्छ्रद्धारहितत्वादेव चाशास्त्रविहितं भवति । 'विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते'' ॥ इति पैङ्गिश्रुतिः ।॥ ४-७ ॥ स्थिराः स्थिरगुणाः घृतादयः । कवादीनामप्यारोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव । रस्यादीनामपि राजसत्वमनारोग्यादिहेतुत्वे । 'दुःखशोकामयप्रदाः'' इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोपि शुच्यन्नात् । 'हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम् । सुखदं दीर्घसुखदं रस्यमभ्यास सौख्यदम्'' ॥ इति शब्दनिर्णये ॥८ ॥ रूक्षं नीरसम् । तीक्ष्णं सर्षपादि ॥ ९ ॥ 'यामान्तरितपाकं तु यातयाममुदीर्यते । क्वचिच्च गतसारं स्यान्नियम्यं यातमस्य यत्'' ॥ इति च । पूर्वं स्वादु पश्चादन्यथाजातं गतरसम्'शुद्धभागवतानां तु स्वभावापेक्षयैव तु । स्वादुत्वादि विजानीयात् पदार्थानां न चान्यथा'' ॥ इति सूदशास्त्रे । ॥१० ॥ 'यागात्तु राजसात् स्वर्गः साङ्कल्पिक उदाहृतः । लोकः स दीनदेवानां सनाम्नां वासवादिभिः । विष्णावश्रद्धयायोग्यकामाच्चैषां पुनर्भवेत् । नरकं च विना यज्ञं राजसा नरलोकगाः । निषिद्धकर्म कुर्युश्चेदीयुस्ते नरकं ध्रुवम् । 'कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् । अन्येन्यच्च तथाप्येषां स्थितिः स्वाभावि(की)के पुनः । स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महत्फलम् । अन्यदल्पफलं चैव बाहुल्यं तेषु लक्षणम्'' ॥ इति पाद्मे ॥ १२-१५ ॥ मौनं मननम् ॥ १६ ॥ युक्तैः भगवदर्पणादियोगयुक्तैः । युक्तैरिति दानादिषु सर्वत्र समम् ॥ १७-२२ ॥ तत्सम्बन्धित्वादेव कर्मादि सत् । ओं तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । ''स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते । अनोङ्कृतं आसुरं कर्म" इति श्रुतेः अनोङ्कृतस्य आसुरत्वप्रसिद्धेः । ''अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः । यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय एव तत्" ॥ इति पैङ्गिश्रुतेश्च । तदर्थत्वेन फलानभिसन्धिपूर्वककर्मणः एव सात्विकत्वाच्च । तद्भक्त्या तत्स्मरणपूर्वकमेव कर्म सत् अन्यदसदेवेति भावः । राजसस्यापि असदन्तर्भाव एव । विष्णुश्रद्धारहितत्वात् ॥ 'सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम् । तामसं पातदं ज्ञेयं तत् कुर्यात् कर्म वैष्णवम्'' ॥ इत्याग्नेये॥२३-२८॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तदशोध्यायः ॥ ।। अष्टादशोऽध्यायः।। पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरति अनेनाध्यायेन- सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोनुक्तत्रैगुण्यवादी चायम् । 'मनीषिणः'' इत्युक्तत्वात् तेप्यनिन्द्याः । अतः 'त्याज्यं दोषवत्'' इत्यस्यार्थः 'सङ्गं त्यक्त्वा फलं च'' इति ॥ ३ ॥ द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञो विद्यादानादिषु स्वोचितं दानं स्वोचितं तपश्च सर्वैर्वर्णाश्रमिभिरन्यैश्च कार्यमेवेत्यर्थः । विष्णुनामस्वाध्यायोन्त्यानां सत्योपवासादितपश्च ॥ ५,६ ॥ सङ्गफलत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । 'स्वयज्ञादीन् परित्यज्य निरयं यात्यसंशयम्'' । इति पाद्मे ॥ ७ ॥ मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवलमानसम् । कायक्लेशस्य पृथगुक्तेः । 'दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते । विशेषस्य विवक्षायामन्यथा सर्वमेव तु'' ॥ इति शब्दनिर्णये ॥ ८,९ ॥ 'न द्वेष्ट्यकुशलं कर्म केवलं दृष्टदुःखदम् । जन्मान्तरकृते पुण्ये न सज्जेत् सात्त्विकश्चले । यः सम्यक् तत्त्वविद् विष्णोस्तदर्पणधियैव तु । फलेच्छावर्जितस्तस्य कर्मबन्धाय नो भवेत् । बहुलं चेदल्पदोषं यावदेवापरोक्षदृक्'' ॥ इति च ॥ १०,११ ॥ अन्येषामिष्टम् । अस्य तु त्यागित्वादेव नेष्टम् । 'ज्ञानादेर्मोक्षभोग्याच्च नान्यत् स्यात् कर्मणः फलम् ॥ त्यागिनस्तत्त्वसंवेत्तुरन्येषां तदृते फलम्'' ॥ इति च । केवलकाम्यकर्मणां फलानपेक्षयाप्यकरणमित्येतावांस्त्यागात् संन्यासस्य विशेष इत्यत्यागिनां प्रतियोगित्वेन न्यासिन उक्ताः । त्यागित्वं तेषामपि ह्यस्ति । 'परेच्छयापि ये काम्यं कर्म कुर्युर्न तु क्वचित् । न्यासिनो नाम तेन्येभ्यः फलत्यागिभ्य उत्तमाः'' ॥ इति च ॥१२ ॥ 'कथितं परमं साङ्ख्यं कपिलाख्येन विष्णुना । सेश्वरं वैदिकं साक्षाज्ज्ञेयमन्यदवैदिकम्'' ॥ इति च ॥१३ ॥ अधिष्ठानं शरीरादि ॥ १४, १५ ॥ 'स्वातन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन । ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति । तारतम्येन लक्ष्म्यादेर्जीवान् प्रति च सर्वशः । यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः । हत्वापि स इमान् लोकान् न हन्ति न निबद्ध्यते । अज्ञस्तदर्थं जातोपि ब(व)द्ध्यते दैत्यवद् ध्रुवम् । अपरोक्षदृङ्ग् न जातो यस्तदर्थं मुक्तिगं सुखम् । ह्रसेत् तस्य परोक्षज्ञः किञ्चिद् दोषेण लिप्यते'' ॥ इति च । अस्वातन्त्र्यज्ञानात् हन्मीति भावोप्यस्य नास्तीति न हन्ति । अन्यस्य भावोस्तीति विशेषः । 'बुदि्धर्यस्य न लिप्यते'' इति । रागान्न हन्ति, किन्तु धर्मबुद्ध्या । 'स्वातन्त्र्यं मन्यमानस्य रागाद् धर्मं च कुर्वतः । तन्निमित्तस्तु दोषः स्याद् गुणश्च स्यात् सुकर्मजः'' ॥ इति च ॥१७ ॥ 'सम्प्रेरयितुरीशस्य कर्मस्वखिलचेतनान् । ज्ञातृज्ञेयज्ञानरूपा प्रेरणा सा स एव यत् । स्वरूपेणैव नित्या सा विशेषात्मतया भवेत् । विशेषोपि स्वरूपेण नित्यश्च स्याद् विशेषतः । स्वनिर्वाहकता यस्मान्नानवस्था विशिष्टवत् । विशेष्यस्य विशिष्टस्याप्यभेदे(प्य)पि विवादिनि । विशेषोस्त्येव नात्रापि ह्यनवस्था कदाचन । ज्ञातुरन्योहमिति तु कस्याप्यनुभवो न हि । अस्मि ज्ञातैवाहमिति भेदस्तस्मात् तयोः कुतः । पश्यामीति विशेषोयमिदानीं मे समुत्थितः । इत्याद्यनुभवाद् भेदो न विशेष्यविशिष्टयोः । विशेषणं तु द्विविधं विशेषाख्यं तथेतरत् । विशेषमणयेद् येन प्रोक्तं तेन विशेषणम् । विशेषोपि विशेषस्य स्वस्यैव गमको भवेत्'' ॥ इत्यादि तत्त्वविवेके । सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः । अधिष्ठानस्य करणेन्तर्भावात् । दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रकर्त्रोः कर्तृशब्देनैवोक्तेः त्रैविध्यम् । कर्म चेष्टा ॥१८ ॥ एवं गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे ॥ १९ ॥ 'अस्तित्वाद् भूतनामभ्यः सर्वजीवेभ्य एव यत् । मुक्तेभ्योपि पृथक्त्वेन विष्णोः सर्वत्रगस्य च । ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम् । तारतम्येन जीवानां भेदेनैव परस्परम् । जडेभ्यश्चैव जीवानां जडानां च परस्परम् । तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम् । ज्ञानं सात्त्विकमुद्दिष्टं यत् साक्षान्मुक्तिकारणम्'' ॥२० ॥ 'विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते । यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् । अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः । अकार्यं ब्रह्म जानाति स एवाखिलमित्यपि । एकजीवपरिज्ञानात् कृत्स्नज्ञोस्मीति मन्यते । युक्तिभिर्ज्ञान(युक्तिविज्ञान)राहित्यात् स्वपक्षस्याल्पयुक्तितः । अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः । अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् । स मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः । सर्वैरेतैर्विशेषैश्च युक्तः पापतमाधिकः'' ॥ इति पाद्मे । 'पृथक्त्वेन तु यज्ज्ञानम्'' इत्यस्य व्याख्यानम्'नानाभावान्'' इत्यादि । सर्वगतमेकमीश्वरं न जानातीत्येतावतैव राजसत्वम् । एकस्य कृत्स्नवज्ज्ञानमेव तामसम् । मुक्तत्वादिरूपेण अन्यथा करणीयत्वात् पराधीनत्वेनाल्पस्य जीवस्य स्वातन्त्र्यादिगुणपूर्णत्वात् कृत्स्नेन ब्रह्मणैक्यज्ञानं च महातामसम् । किं पुनस्तावन्मात्रं सर्वमिति ज्ञानम् । किं पुनस्तत्राप्येकजीवादन्यत् किमपि नास्तीति औतुकं ज्ञानं सर्वमपि तामसम् । किमु तदेवोक्तलक्षणम् । अतत्त्वार्थवत् सदसद्वैलक्षण्याद्यन्यथार्थकल्पनायुक्तमेव तामसम् । किमु तदेवोक्तविशेषणैर्युक्तम् । प्रायोल्पज्ञानमपि तामसम् । अज्ञानबहुलत्वात् किमु तदेवोक्तमिथ्याज्ञानबहुलमित्यपुनरुक्तिः । एकस्मिन् सर्ववज्ज्ञानं कार्ये जीवे पूर्णब्रह्मेति सक्तं ज्ञानं निर्युक्तिकं चातत्त्वार्थकल्पनायुक्तमल्पज्ञानं च पृथक्पृथगपि तामसानीति च । मायावादे त्वेतानि समस्तानि । अन्यत्रापि त्वहैतुकत्वादिकं विरुद्धवादिषु समं सर्वेषु ॥ २१,२२ ॥ 'मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा'' इत्युक्त्वा 'ये मे मतम्'' 'ये त्वेतत्'' इति च तस्य मोक्षसाधनत्वस्याकरणे प्रत्यवायस्य चोक्तेर्भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते । 'अध्यात्मचेतसा'' इत्युक्तत्वात् तत्स्व(तत्व)रूपयाथार्थ्यज्ञानादि । 'ये तु सर्वाणि'' इत्यस्मिन् श्लोकेध्यात्मचेतस्त्वस्य 'मत्पराः अनन्येनैव योगेन मां ध्यायन्तः'' इति व्याख्यातत्वात् । एवं सर्वमपि भगवद्भक्तियुक्तमेव सात्त्विकम् । ॥ २३-२५ ॥ सर्वस्य भगवदधीनत्वनिश्चयादेवानहंवादी ॥ २६ ॥ 'भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः । स प्राकृतो दीर्घसूत्री कुर्यां पश्चादिति स्मरन्'' ॥ इति शब्दतत्त्वे । प्राप्तकालस्य कर्मणो दीर्घकालेनैव कृतिं सूचयन् दीर्घसूत्रीत्यर्थः । 'अलसो दीर्घसूत्री च सत्त्वयुक् तामसो मतः । अयुक्तो राजसः स्तब्धः प्राकृतो नैकृतिः शठः । एकैकेनैव दोषेण प्रोक्तस्तामसतामसः । दुर्नरत्वं च तिर्यक्त्वं तमश्चैतत्फलं क्रमात्'' ॥ इति च ॥ २८-२९ ॥ 'किञ्चिद् यथावद् धर्मादीनयथावच्च पश्यति । यया बुद्ध्या राजसी सा मिथ्यादृक्त्वेव तामसी'' ॥ इति च ॥३१,३२॥ 'वैष्णवो भक्तियोगो यस्त(दुक्ता)द्युक्ता सात्त्विकी धृतिः'' । इति च । विहित-विषयैवेत्यव्यभिचारिणी ॥ ३३,३४ ॥'स्वप्नं भयम्'' इत्यादि सर्वनिषिद्धोपलक्षणम् । 'तत्तत् सात्त्विकमेव स्याद् यद्यद् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम्'' ॥ इति हि भागवते । 'महात्मानस्तु मां पार्थ'' 'अभयं सत्त्वसंशुदि्धः'' इत्यादिना वृद्धाश्चोक्ताः ॥ ३५, ३६ ॥ 'विष्णोः प्रसादात् स्वमनःप्रसादात् सात्त्विकं सुखम्'' इति पाद्मे । ॥३७ ॥ सत्त्वं जीवजातम् । मुक्तानां गुणातीतत्वात् 'पृथिव्यां दिवि देवेषु वा'' इति विशेषः । 'यथेष्टं सञ्चरन्तोपि मुक्ता भूम्यादिगा न तु । ग्रामस्था अपि न ग्राम्या वैलक्षण्यादि्ध सज्जनाः । नराधमास्तामसेषु सात्त्विकास्तत्र राजसाः । दैत्यभृत्या महादैत्या मुख्यतामसतामसाः । राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः । तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः । हंसो बहूदः कुटिको वनस्थो नैष्ठिको गृही । क्रमाद् रजोधिका बाह्यं कर्मैषामधिकं यतः । धर्माः परमहंसानां ब्राह्मा एव शमादिकाः । देवादेः कर्मबाहुल्यं न लिङ्गं रजसः क्वचित् । न हि विष्णोश्चलेत् तेषां मनः कर्मकृतावपि । अन्येषां चलचित्तत्वात् प्रायः स्यात् कर्म राजसम् । यदि तत् स्मारकं विष्णोर्विद्यात् सात्त्विकमेव तत् । धर्मार्थहिंसनाग्निश्च विशेषो ब्रह्मचारिण; । पैतृकं चापि यतितो दारास्तु गृहिणस्ततः । असर्गो (असङ्गो) ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः । वनस्थस्य विशेषोयं सर्वेषामितरत् समम्'' ॥ इति च । 'सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः । वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः । ये तु भागवता वर्णास्तेषां भेदोयमीरितः । सत्त्वाधिकः पुल्कसोपि यस्तु भागवतः सदा । त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः । अन्याधिक्यं न मन्यन्ते श्रीशाद् राजसराजसाः । अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः । पितृगन्धर्वपूर्वाश्च मुनयो देवता इति । सात्त्विकास्त्रिविधास्तत्र श्रेष्ठा एवोत्तरोत्तराः । देवा इन्द्रो विरिञ्चाद्या इति त्रेधैव देवताः । क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्तराः । सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखः । तस्माद् यावद् विमुक्तिः स्यान्मुक्तावेवं सुखक्रमः'' ॥ इति च । विष्णौ किञ्चिदप्रीतियुक्तास्तामसमध्ये सात्त्विका नराधमा इत्यर्थः । राजसानां मध्ये सात्त्विका एव भागवतविप्रादयः । राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विकाः किञ्चिद्रजोयुक्तसात्त्विकाः समरजोयुक्तसात्त्विकाः सत्त्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेदः । सत्त्वप्रधानत्वादेव तानारभ्योत्तरोत्तरं सर्वेपि मोक्षयोग्याः । 'सत्त्वात् सञ्जायते ज्ञानम्'' इत्यादेः । 'सत्त्वाधिको मोक्षयोग्यो योग्योन्धतमसस्तथा । तम उत्तरो रजो भूयान् समो वा सृतिपात्रकः'' ॥ इति च ॥ ४०,४१ ॥ 'शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म (विप्रकर्म) स्वभावजम् । एते गुणाः किञ्चिदूना विप्रात् क्षत्रिय एव च । अधिका वा ब्राह्मणेभ्यः केषुचिच्चक्रवर्तिषु । ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपाः ॥४२ ॥ 'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षत्रिये(भ्यो)न्ये गुणा अपि ॥४३ ॥ 'क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः । तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते । अधिकाश्चेद् गुणाः शूद्रे ब्राह्मणादिः स उच्यते । ब्राह्मणोप्यल्पगुणकः शूद्र एवेति कीर्तितः । नरोपि यो देवगुणो ज्ञेयो देवो नृतां गतः'' ॥ इति च । 'स्वकर्मणा तमभ्यर्च्य'' इति वचनाच्च क्षत्रियादिष्वपि शमाद्यनुवृत्ति-र्ज्ञायते । न हि शमादिकं विना तस्याभितोर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । न च शमादीन् विना सिदि्धं विन्दति । 'यज्ञदानतपः कर्म न त्याज्यम्'' इत्युक्तत्वाच्च । 'शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः'' इति हि भागवते । न च क्षत्रियादिभिरपि शौचतपःक्षमा(शमा)दिभिर्हीनैर्भाव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वैर्गुणैर्जनकतुलाधारादयः । अतो युद्धेपलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ । तौ, च कृष्यादयः, जीवनार्थं शुश्रूषा, याजनं, जीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः । 'शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेधिकाः । तद्धीना ब्राह्मणे तस्माद् वैश्ये शूद्रे ततोल्पकाः । अध्यापनं च शुश्रूषा जीवनार्थमृते सदा (सताम्) । विप्रादिषु क्रमात् ज्ञेयाः शूद्रस्याध्यापनं विना । तस्माच्छूद्रोल्पशुश्रूषुः स्वभावाज्जीवनं विना । एते नैसर्गिका भावाः स्याद् भावोन्योपि कुत्रचित् । बलाद् विरुद्धभावस्तु हेयः स्वाभाविकोपि यः । अनिसर्गोपि हि शुभो वर्धनीयः प्रयत्नतः । याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि । अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते'' ॥ इति च । 'प्रसह्य वित्ताहरणं शारीरो दण्ड एव च । अशिष्याणां शासनं च तथैवार्थविनाशनम् । एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः । सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा । अङ्गाद्यहानिकृद् दण्डः शिष्येषु ब्राह्मणादिभिः । कार्यो देहेपि शिष्यश्च स्वामिना स्वेन वार्पितः । पुत्रानुजादयः सर्वे शिष्या एव निसर्गतः । गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः । सम्बन्धिनश्च सर्वेपि तत्तद्योग्यतयाखिलैः । शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः । उन्मादे बन्धानाद्यैर्वा ताडनं न गुरोः क्वचित् । पापं चरन्तस्त्वन्येपि सर्वैर्दृष्टिपथं गताः । शक्तितो वारणीयाः स्युर्देशकालानुसारतः । तदुत्तमविरोद्धारः सन्त्याज्या गुरवोपि तु । यथाशक्त्यनुशास्यैव कालतोपि न चेच्छुभाः । विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव च । शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् । महान्तो नानुशास्याश्च विरुद्धाचरिता अपि । यदि च स्वोत्तमानां ते विरोधं नैव कुर्वते'' ॥ इत्यादि च । 'आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् । क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् । क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि । क्षत्रियो विप्रधर्मापि नैव भैक्ष्यप्रतिग्रही । वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् । शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः । शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेत् । अत्यापदि क्षत्रियोपि पादशुश्रूषणं विना । शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति । येषु कर्मसु याच्यः स्यात् स्वामिनापि न याचिता । शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि । आत्मनश्चेद् बलाधिक्यं सानुबन्धादपि प्रभोः । धर्मार्थं सेवतोर्थार्थं विप्रधर्माधिकाद् वरः । प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् । बाह्वोर्बलेधिको यः स्यात् क्षत्रियो विद्ययाधिकः । विप्रो भागवतौ चैतौ सेशा लोकास्तयोरिमे'' ॥ इति व्यासस्मृऽतौ । ॥ ४४-४८ ॥ 'नैष्कर्म्यसिदि्धम्'' अनिष्टसर्वकर्मनाशाख्यसिदि्धम् ॥ ४९ ॥वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिदि्धं प्राप्तो भूत्वा ब्रह्मा-ख्यायाः महालक्ष्म्याः सकाशं यथाप्नोति तथा निबोध । 'मम योनिर्महद् ब्रह्म'' 'ब्रह्मणो हि प्रतिष्ठाहम्'' इत्युक्तत्वात् । 'ब्रह्मभूतः प्रसन्नात्मा'' इत्युक्त्वा 'मद्भक्तिं लभते पराम्'' इति वक्ष्यमाणत्वाच्च । 'सर्वपापक्षयाद् देहं त्यक्त्वा देवान् क्रमाद् व्रजन् । प्राप्य लक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा । भक्तिस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते । अपरोक्षदृशो विष्णोः शरीरेपि सतः पुरा । त्यक्तदेहादिकस्यापि यावद् विष्णुं प्रपद्यते । तावद् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम्'' ॥ इति महावराहे॥ ५०-५२ ॥ विहितानि सर्वकर्माण्यपि मद्व्यपाश्रयो भूत्वा सदा कुर्वाणः । न हि यथेष्टाचरणे तात्पर्यमत्र । तथा सति विहिताकरणेपि समत्वात् 'मामनुस्मर युद्ध्य च'' 'ततः स्वधर्मं किर्तिं च'' इत्यादिप्रस्तुतविरोधः । अपिशब्दस्त्वेकमपि कर्मातदाश्रयेण न कार्यमित्यर्थे ॥ ५६ ॥ भगवत्संश्रितस्य त्रैविद्यस्य च चेतसैव विशेष इत्याहचेतसा सर्व-कर्माणीति । स एव सर्वस्मात् परम इति भावोस्येति तत्परः । तत्र चित्तवृत्तिनिरोधोपि यो बुदि्धयोगः प्रत्याहारादिः ॥ ५७ ॥ प्रकृतिरीश्वरेच्छा । 'प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते'' इत्यादि-वचनात् । एषा तु 'प्रकृत्यैव च कर्माणि'' इत्यादिष्वपि युज्यते । तस्या एव हि मुख्यतो नियोक्तृत्वं स्वभावकर्मादिभिर्बद्ध्वा ॥ ५९,६० ॥ तदेवाह ईश्वरः सर्वभूतानामिति । 'निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः । उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते'' ॥ इति शब्दनिर्णये । 'मन्मनाः'' इत्युपसंहाराच्च ॥६१ ॥ शाश्वतं स्थानं वैकुण्ठादि- 'श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा । अतो हि वैष्णवा लोका नित्यास्ते चेतना अपि'' ॥ इत्याग्नेये । 'न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च'' इत्याद्युक्तं च ॥६२ ॥ तत्त्वसारकथनं 'द्वाविमौ पुरुषौ'' इत्यत्रैवोपसंहृतम् । तत्त्वप्रशंसार्थमेव तद्बुदि्धप्रशंसा कृता । अत्र तु साधनसारोपसंहारः सर्वगुह्यतममिति । 'मन्मनाः'' इत्यादेः पूर्वमेवोक्तत्वात् भूय इति । अर्थतस्त्वत्रापि विष्ण्वाधिक्यमेवोक्तं भवति ॥ ६४,६५ ॥ अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनम् । 'मामेकं शरणं व्रज'' इत्यपि 'मन्मना'' इत्याद्युक्तनिगमनात्मना तद्व्याख्यानम् । 'सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् । अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोहमिति स्मृऽतिः । शरणागतिरेषा स्याद् विष्णौ मोक्षफलप्रदा'' । इति महाविष्णुपुराणे । अनादिजन्मकृतसर्वपापेभ्यः । अत्र प्राप्त्यभावात् । धर्मपरित्यागे पापपरित्यागस्य कैमुत्येनैव सिद्धत्वात् ॥६६ ॥ अतपस्कायैव न वाच्यम् । अशुश्रूषवे पुनश्चेति दोषाधिक्यमशुश्रूषोर्दर्शयितुं चशब्दः । एवमभक्ताय कदापि न वाच्यम् । कदाचिदल्पतपसोल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति विशेषः । अभक्ताच्च न वाच्यमसूयोरिति तत्रापि चशब्दः । 'समुच्चये तथाधिक्ये न्यूनत्वे चः प्रयुज्यते'' । इति शब्दनिर्णये । 'अभक्तादपि पापः स्यादसूयुर्दोषदृग् यतः'' इति च पाद्मे ॥६७ ॥ 'सोपि मुक्तः'' 'न च तस्मान्मनुष्येषु'' इत्युक्तेश्च मुक्तानां महत् तारतम्यं ज्ञायते । 'मनुष्येषु'' इति विशेषणात् तत्रापि देवानामाधिक्यं च । 'मुक्तिर्ज्ञात्वापि विष्णुं स्याच्छास्त्रं श्रुत्वा ततोधिकम् । मुक्तौ सुखं तत्पठतस्ततोप्यधिकमिष्यते । व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् । ततोधिकं तु देवानां मुख्यव्याख्याकृतो यतः'' ॥ इति ॥ ६८-७२ ॥ 'यथेच्छसि तथा कुरु'' इत्याक्षेपपरिहाराय 'करिष्ये वचनं तव'' इत्यनुसरति भगवन्तम् ॥ ७३-७८ ॥ नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम । समस्तगुणसम्पूर्णनिर्दोषानन्ददायिने ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं ब तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेव हि कृतो ग्रन्थोमुना केशवे ॥ निःशेषदोषरहित कल्पाणाखिलसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये अष्टादशोध्यायः ॥