Sutra Bhashyam - 4

चतुर्थोध्यायः
फलं निगद्यतेस्मिन्नध्याये । कर्मनाशाख्यं फƒमस्मिन् पादे । नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उच्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः ।
ॐ आवृत्तिरसकृदुपदेशात् ॐ ।।1।।
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फƒप्राप्तिः । किन्त्वावृत्तिः कर्तव्या । "स य एषोणिमेतदात्म्यमिदं सर्वम्' इत्याद्यसकृदुपदेशात् ।।1।।

ॐ लिङ्गाच्च ॐ ।।2।।
"स तपोतप्यत... पुनरेव वरुणं पितरमुपससाद' इत्याद्यावर्तनिƒङ्गाच्च ।
"नित्यशः श्रवणं चैव मननं ध्यानमेव च । कर्तव्यमेव पुरुषैबर्‌रह्मदर्शनमिच्छुभिः ।।' इति बृहत्तन्त्रे ।।2।।
।। इति आवृत्यधिकरणम् ।।1।।

ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ।।3।।
आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव । "नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति' इति ह्युपगच्छन्ति । "आत्मेत्येवोपास्स्व आत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येवैष भवति' इति ग्राहयन्ति च ।
आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः । नानाक्लेशसमायुक्तोप्येतावन्नैव विस्मरेत् ।। इति भविष्यत्पर्वणि ।।
आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः । सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ।।
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यते ।। इति ब्राह्मे ।।3।।
।। इति आत्मोपगमाधिकरणम् ।।3।।

ॐ न प्रतीके न हि सः ॐ ।।4।।
"नाम ब्रह्मेत्युपास्ते' इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् । ब्रह्मतर्के च -
नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ।।
नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते । सर्वाथा प्रथमा यस्मात् सप्तम्यर्था ततो मता ।। इति ।।4।।
।। इति नप्रतीकाधिकरणम् ।।3।।

ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ।।5।।
ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।
ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् । महत्त्ववाची शब्दौयं महत्त्वज्ञानमेव हि ।।
सर्वतः प्रीतिजनकमतस्तत्सर्वथा भवेत् । आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।।
कार्यैव सर्वथा विष्णोबर्‌रह्मत्वं न परित्यजेत् ।। इति ब्रह्मतर्के ।।5।।
।। इति ब्रह्मदृष्ट्यधिकरणम् ।।4।।

ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ।।6।।
"चक्षोः सूर्यो अजायत' इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानत्वात् स्वाश्रयत्वात् मुक्तौ तत्र ƒयस्यापेक्षितत्वाच्चोपपन्नं तथोपासनम् । नारायणतन्त्रे च -
आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु । गुणानां स्मरणाशक्तौ विष्णोबर्‌रह्मत्वमेव तु ।।
स्मर्तव्यं सततं तत्तु न कदाचित् परित्यजेत् । अत्र सर्वगुणानां च यतोन्तर्भाव इष्यते ।।
स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।। तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ।।
तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः ।। इति ।।6।।
।। इति आदित्यादिमत्यधिकरणम् ।।5।।

ॐ आसीनः सम्भवात् ॐ ।।7।।
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ।।7।।

ॐ ध्यानाच्च ॐ ।।8।।
स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा । स्मरणं सर्वदा योग्यं ध्यानोपासनमासने ।।
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः । आसीनस्य भवेत् तत्तु न शयानस्य निद्रया ।।
स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवात् । स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः ।। इति च नारायणतन्त्रे ।
अतो ध्यानत्वाच्च ।।8।।

ॐ अचƒत्वं चापेक्ष्य ॐ ।।9।।
"अचलं चेच्छरीरं स्यान्मनसश्चाप्यचाƒनम् । चƒने तु शरीरस्य चञ्चलं तु मनो भवेत् ।।' इति च ब्रह्माण्डे ।।9।।

ॐ स्मरन्ति च ॐ ।।10।।
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेेक्ष्य नासिकाग्रं स्वं दिशश्चानवƒोकयन् ।। इत्यादि ।।10।।

ॐ यत्रैककाग्रता तत्राविशेषात् ॐ ।।11।।
देशकाƒलावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
तमेव देशं सेवेत तं कालं तामवस्थितिम् । तानेव भोगान् सेवेत मनो यत्र प्रसीदति ।।
न हि देशादिभिः कश्चित् विशेषः समुदीरितः । मनः प्रसादनार्थं हि देशकाƒलादिचिन्तना ।। इति वाराहे ।।11।।
।। इति आसनाधिकरणम् ।।6।।

ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ ।।12।।
यावन्मोक्षस्तावदुपासनादि कार्यम् । "स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत' इति हि श्रुतिः । "सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासते' इति सौपर्णश्रुतिः ।
श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ।।
दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते । भक्तिश्चानन्तकाƒलीना परमे ब्रह्मणि स्फुटा ।।
आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम् ।। इति ब्रह्माण्डे ।।12।।
।। इति प्रायणाधिकरणम् ।।7।।

ॐ तदधिगम उत्तरपूर्वाघयोरश्ƒेषविनाशौ तद्य्वपदेशात् ॐ ।।13।।
ब्रह्मदर्शन उत्तरघस्याश्लेषः पूर्वस्य विनाशश्च । "तद्यथा पुष्करपƒलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते' "तद्यथैषीकातूƒमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानं प्रदूयन्ते' इति तद्य्वपदेशात् ।।13।।

ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ।।14।।
पुण्यस्याप्येवमसंश्लेषः पाते । तुशब्दोनुत्थानवाची ।
यथाश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः । एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम् ।। इति चाग्नेये ।।14।।

ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ।।15।।
अनारब्धकार्ये एव पूर्वे पुण्यपापे विनश्यतः । "तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्यते' इति तदवधेः । तुशब्दः स्मृतिद्योतकः ।
यदनारब्धपापं स्यात् तद्विनश्यति निश्चयात् । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ।।
द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः । तस्याप्यारब्धकार्यस्य न विनाशोस्ति कुत्रचित् ।।
आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः ।। इति च नारायणतन्त्रे ।।15।।

ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ।।16।।
अग्निहोत्राद्यपि तु मोक्षेनुभावायैव । तुशब्दात् ब्रह्मदर्शनवतः । "स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोन्यद्वा कर्माकृतम् यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव ƒोकमुपासीत स य आत्मानमेव ƒोकमुपास्ते न हास्य कर्म क्षीयतेस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत् सृजते' इति तद्दर्शनात् ।।16।।

ॐ अतोन्यदपीत्येकेषामुभयोः ॐ ।।17।।
मुक्तावनुभवकारणाद्यदन्यत् तत् पुण्यमपि विनश्यति अप्रारब्धमनभीष्टं च । तथा ह्येकेषां पाठ उभयोस्त्यागेन- "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति ।
"अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति । किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः ।।' इति पाद्मे ।।17।।

ॐ यदेव विद्ययेति हि ॐ ।।18।।
ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तं च भवति । "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति श्रुतेः । "न हास्य कर्म क्षीयते' इति च ।
"अल्पमात्रकृतो धर्मो भवेज्ज्ञानवतो महान् । महानपि कृतो धर्मो ह्यज्ञानां निष्फƒो भवेत् ।।' इति च भारते ।।18।।

ॐ भोगेन त्वितरे क्षपयित्वा सम्पत्स्यते ॐ ।।19।।
आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।
"आरब्धपुण्यपापस्य भोगेन क्षपणादनु । प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ।।
ब्रह्मणां शतकाƒलात्तु पूर्वमारब्धसङ्क्षयः । नियमेन भवेन्नात्र कार्या काचिद्विचारणा ।।' इति नारायणतन्त्रे ।।19।।
।। इति तदधिगमाधिकरणम् ।।8।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः ।।
******************************
द्वितीयः पादः ।।
देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पादे उच्यते-
ॐ वाङ्मनसि दर्शनाच्छब्दस्य ॐ ।।1।।
वागभिमानिन्युमा मनोभिमानिनि रुद्रे वलिीयते । वाचो मनोवशत्वदर्शनात् । "तस्य यावन्न वाङ् मनसि सम्पद्यते' इति शब्दाच्च ।
"उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः । तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद् विहीयते ।।' इति स्कान्दे ।।1।।

ॐ अत एव च सर्वाण्यनु ॐ ।।2।।
अत एव चशब्दात् सर्वाणि दैवतानि यथानुकूलं विƒलीयन्ते । "अग्नौ सर्वे देवा विƒीयन्तेग्निरिन्द्रे इन्द्र उमायामुमा रुद्रे विƒलीयते एवमन्यानि दैवतानि यथानुकूƒम्' इति गौपवनश्रुतिः ।।2।।
।। इति वाङ्मनसाधिकरणम् ।।1।।

ॐ तन्मनः प्राण उत्तरात् ॐ ।।3।।
"मनः प्राण' इत्युत्तराद्वचनान्मनोभिमानी रुद्रः प्राणे वायौ विƒलीयते । "वायोर्वाव रुद्र उदेति वायौ विƒलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठः' इति च कौण्डिन्यश्रुतिः ।।3।।

ॐ सोध्यक्षे तदुपगमादिभ्यः ॐ ।।4।।
स प्राणः परमात्मनि विƒलीयते । "सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमनुप्राणिति तस्मादाहुः प्राणस्य प्राणः इति' "प्राणः परस्यां देवतायाम्'
"मुक्ताः सन्तोग्निमाविश्य देवाः सर्वेपि भुञ्जते । अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोपि तु ।।
आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् । न ह्यानन्दो निजस्तेषां परैर्ƒभ्यः कथञ्चन ।।
किमु विष्णोः परानन्दो न ते विष्णविति श्रुतेः । प्राणस्य तेजसि ƒयो मार्गमात्रमुदाहृतम् ।।
सर्वेशितुश्च सर्वादेस्तस्यान्यत्र ƒयः कथम् ।।' इत्यादिश्रुतिस्मृतिभ्यः ।।4।।
इति अध्यक्षाधिकरणम् ।।3।।

ॐ भूतेषु तच्छ्रुतेः ॐ ।।5।।
भूतेष्वन्येषां देवानां ƒयः । "भूतेषु देवाः विƒीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकƒ एव मध्ये स्थाता' इति बृहच्छ्रुतेः ।।5।।
।। इति भूताधिकरणम् ।।4।।

ॐ नैकस्मिन् दर्शयतो हि ॐ ।।6।।
नैकस्मिन् भूते सर्वेषां देवानां ƒयः । "पृथिव्यामृभवो विƒीयन्ते वरुणेश्विनावग्नावग्नयो वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विƒीयन्ते । मृत्यवः पृथिव्यां वरुण आपोग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विƒीयन्ते' इति महोपनिषच्चतुर्वेदशिखा च दर्शयतः । अतोग्नौ देवा विƒलीयते इत्यत्र निर्दिष्टानामेव ।।6।।
।। इति अनेकƒयाधिकरणम् ।।5।।

ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ।।7।।
देशतः काƒतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात् स्वत एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च- "द्वौ वाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चैतौ ज्ञात्वा विमुच्यत' इति । नैतावता साम्यम् ।।7।।

ॐ तदपीतेः संसारव्यपदेशात् ॐ ।।8।।
"समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विƒलीनो हि प्रकृतौ संसारमेति विƒलीनः परमे ह्यमृतत्वमेति' इति सौपर्णश्रुतेः ।।8।।

ॐ सूक्ष्मं प्रमाणतश्च तथोपƒब्धेः ॐ ।।9।।
सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।
सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः । ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येधिकाः प्रभोः ।। इति च तुरश्रुतिः ।।9।।

ॐ नोपमर्देनातः ॐ ।।10।।
अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
देशतः काƒतश्चैव समा प्रकृतिरीश्वरे । उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।।
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् । प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।।
नियता नैव केनापि नियता हि हरेर्गुणाः ।। इति भविष्यत्पर्वणि ।।10।।

ॐ अस्यैव चोपपत्तेरूष्मा ॐ ।।11।।
"द्विधा हीदमवदृश्यते ऊष्णावदनूष्मावच्च । तत्रोष्मावत् परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत् प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च' इति सौपर्णश्रुतेः किञ्चित् साम्योपपत्तेः ।।11।।

ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ।।12।।
"असतो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्येतेणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति । अथ परो न जायते न म्रियते पूर्णश्चैष भवति' इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न । शरीराद्धि साम्यं प्रतिषिध्यते ।।12।।

कुतः
ॐ स्पष्टो ह्येकेषाम् ॐ ।।13।।
"अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्ƒयो नियतिरायतिश्चैकं ह्येवैतद्भवत्यथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिः बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोसुरा यत्किञ्चेदं चरमचरं चाथ समासमा प्रकृतिर्वाव समासमैषा हि नित्याजरा तद्वशा च' इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ।।13।।

ॐ स्मर्यते च ॐ ।।14।।
मत्स्यकूर्मवराहाद्याः समाः विष्णोरभेदतः । ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समासमा ।। इति च वाराहे ।।14।।
।। इति समनाधिकरणम् ।।6।।

ॐ तानि परे तथा ह्याह ॐ ।।15।।
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विƒलीयन्ते । "सर्वे देवाः प्राणमाविश्य देवे मुक्ता ƒयं परमे यान्त्यचिन्त्ये' इति कौषारवश्रुतिः ।।15।।
।। इति पराधिकरणम् ।।7।।

ॐ अविभागो वचनात् ॐ ।।16।।
"एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पाः यथानिकाममन्तर्बहिः परिचरन्ति' इति गौपवनश्रुतिः । तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् । "कामेन मे काम आगात् हृदयात् हृदयं मृत्योः' इति वचनात् ।
"मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु । कामानुकूƒकामत्वं नान्यत् तेषां विधीयते ।।' इति ब्राह्मे ।।16।।
।। इति अविभागाधिकरणम् ।।8।।

ॐ तदोकोग्रज्वƒनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ।।17।।
उत्क्रान्तिकाƒले हृदयस्याग्रज्वƒनं भवति । "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते' इति श्रुतेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
"यं यं वापि स्मरन् भावं त्यजत्यन्ते कƒेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।'
इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च । "आचार्यस्तु ते गतिं वक्ता' इति हि िƒङ्गम् ।
हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु । उत्क्रान्तिबर्‌रह्मरन्ध्रेण तमेवोपासतो भवेत् ।। इति चाध्यात्मे ।
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्गन्या उत्क्रमणे भवन्ति ।। इति च ।।17।।

ॐ रश्म्यनुसारी ॐ ।।18।।
निष्क्रमति । सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्य चेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैष निर्गच्छति । इति हि पौत्रायणश्रुतिः ।।18।।

ॐ निशि नेति चेन्न सम्बन्धात् ॐ ।।19।।
रश्म्यभावात् ज्ञानिन उत्क्रमणं न युक्तमिति चेन्न । सर्वदा सम्बन्धात् रश्मीनाम् ।।19।।

कियत्फƒम् -
ॐ यावद्देहभावित्वाद् दर्शयति च ॐ ।।20।।
यावद्देहो विद्यते तावद्रश्मिसम्बन्धो अस्त्येव । संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो यावदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते । इति हि माध्यन्दिनायनश्रुतिः ।।20।।

ॐ अतश्चायनेपि हि दक्षिणे ॐ ।।21।।
"दक्षिणे मरणाद्याति स्वर्गं ब्रह्मोत्तरायणे' इत्युक्तेपि ज्ञानिनो दक्षिणायनोत्क्रान्तिः युज्यते ।
शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः । तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ।।
ते सर्वे देहसम्बद्धा सर्वदा सर्वदेहिनाम् । महर्ƒोकादिगन्तारः उत्तरायणरश्मिभिः ।।
निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः । उत्तरं दक्षिणमिति ते एव तु निगद्यते ।।
न तु काƒविशेषोस्ति ज्ञानिनां नियमात् फƒम् । ददाति काƒेनुगुणे फलं किञ्चिद्विशिष्यते ।।
अत्युत्तमानां केषाञ्चिन्न विशेषोस्ति काƒतः ।। इति नारायणाध्यात्मे ।।21।।
।। इति हृदयाग्रज्वƒनाधिकरणम् ।।9।।

ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ।।22।।
न केवलं काƒलादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।
अग्निर्ज्योतिरहः शुक्लः षण्मासाः उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।।
धूमो रात्रिस्तथा कृष्णः षण्मासाः दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।।
इत्यत्र योगीति विशेषणात् स्मरणनिमित्ते चैते गती ।
गत्यनुस्मरणात् ब्रह्म चन्द्रं वा गच्छन्ति ध्रुवम् । अननुस्मरतः काƒले स्मरणं प्राप्य वै गतिः ।। इति हि अध्यात्मे ।।22।।
।। इति प्रतिस्मरणाधिकरणम् ।।10।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ।।
******************************
तृतीयः पादः ।।
मार्गो गम्यं चास्मिन् पाद उच्यते-
ॐ अर्चिरादिना तत्प्रथितेः ॐ ।।1।।
"तेचिषमभिसम्भवन्त्यर्चिषोहरह्ण आपूर्यमाणपक्षम्' इत्यर्चिषः प्राथम्यं श्रूयते । "यदा ह वै पुरुषोस्माल्लोकात् प्रैति स वायुमागच्छति' इति वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।
द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम् । धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ।।
अग्निज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः । अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ।।
एकस्मिंस्तु पुरे संस्थो द्विरूपोग्नेः सुतो महान् ।। इति च ब्रह्मतर्के ।।1।।
।। इति अर्चिराद्यधिकरणम् ।।1।।

ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ।।2।।
अर्चिषो वायुं गच्छति । "स वायुमागच्छति' इति सामान्यवचनात् । "स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्ण आपूर्यमाणपक्षम्' इति विशेषवचनाच्च ।।2।।
।। इति वायुगत्यधिकरणम् ।।3।।

ॐ तटितोधि वरुणस्सम्बन्धात् ॐ ।।3।।
"मासेभ्यस्संवत्सरं संवत्सरात् वरुणƒोकं वरुणƒोकात् प्रजापतिƒोकम्' इति कौण्डिन्यश्रुतिः । "संवत्सरात् तटितमागच्छति तटितः प्रजापतिƒोकम्' इति गौपवनश्रुतिः । "तत्र तटितो वरुणं गच्छति । तटिता ह्यूयते वरुणƒोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति' इत्युपरिसम्बन्धश्रुतेः ।।3।।
।। इति तटिदधिकरणम् ।।4।।

ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ।।4।।
पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनिƒङ्गात् ।।4।।

कुतः-
ॐ उभयव्यामोहात् तत्सिद्धेः ॐ ।।5।।
"स वायुमागच्छति' इति प्रथममुच्यते । "उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युतमेवान्तत उपगच्छति द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति' इत्यन्तेपि वायुगमनश्रुतेः । पूर्वोक्त आतिवाहिकपरो वेति व्यामोहे उत्तरे दिवस्पतिरिति विशेषणात् पूर्वत्रातिवाहिकस्यैव सिद्धेः । ब्रह्मतर्के च-
उत्क्रान्तस्तु शरीरात् स्वात् गच्छत्यर्चिषमेव तु । ततो हि वायोः पुत्रं च योसौ नाम्नातिवाहिकः ।।
ततोहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च ।।
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ।। इति ।।5।।
।। इति आतिवाहिकाधिकरणम् ।।4।।

ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ।।6।।
प्रकारान्तरेण तत्र तत्रोच्यमानत्वात् वायोरपि परतो ब्रह्मणोर्वाग्गन्तव्यस्तीति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव "स एनान् ब्रह्म गमयति' इति ब्रह्मगमनश्रुतेः ।
विद्युत्पतिर्वायुरेव नयेत् ब्रह्म न चापरः । कुतोन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ।। इति बृहत्तन्त्रे ।।6।।
।। इति वैद्युताधिकरणम् ।।5।।

ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ।।7।।
"स एनान् ब्रह्म गमयति' इति कार्यं गमयतीति बादरिर्मन्यते ।
ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् । यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मƒोकमवाप्नुयात् ।। इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ।।7।।

ॐ विशेषितत्वाच्च ॐ ।।8।।
"यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्' इति कौषारवश्रुतौ ।।8।।

ॐ सामीप्यात्तु तद्य्वपदेशः ॐ ।।9।।
"ब्रह्मविदाप्नोति परम्' इति तद्य्वपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थमेव ।।9।।

कदा?
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ।।10।।
"ते ह ब्रह्माणमभिसम्पद्य यदैतद्विƒलीयतेथ सह ब्रह्मणा परमभिगच्छन्ति' इति सौपर्णश्रुतेर्महाप्रƒये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ।।10।।

ॐ स्मृतेश्च ॐ ।।11।।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ।। इति ।।11।।

ॐ परं जैमिनिर्मुख्यत्वात् ॐ ।।12।।
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ।।12।।

ॐ दर्शनाच्च ॐ ।।13।।
दृष्टत्वाच्च परब्रह्मणः ।।13।।

ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ।।14।।
न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
यदुपास्ते पुमान् जीवन् यत्प्राप्तुमभिवाञ्छति । यच्च पश्यति तृप्तः संस्त्प्राप्नोति मृतेरनु ।। इति पाद्मे ।।14।।

ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॐ ।।15।।
प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् । न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तु ते ।।
अप्रतीकाः देवतास्तु ऋषीणां शतमेव च । राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ।।
एतेधिकारिणो व्याप्तदर्शनेन्ये न तु क्वचित् । अयोग्यदर्शने यत्नात् भ्रंशः पूर्वस्य चापि तु ।।
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ट्यैव गच्छेत् ब्रह्मसलोकताम् ।।
ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ।।
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति । "स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते' इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ।।15।।

ॐ विशेषं च दर्शयति ॐ ।।16।।
"अन्तप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः । देवा वाव सर्वप्रकाशाः ऋषयोन्तःप्रकाशाः मानुषाः एव बहिःप्रकाशाः' इति चतुर्वेदशिखायाम् ।।16।।
।। इति कार्याधिकरणम् ।।6।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ।।
******************************
चतुर्थः पादः ।।
भोगमाहास्मिन् पादे
ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ।।1।।
"स य एवंविदेवं मन्वान एवं पश्यन्नात्मानमभिसम्पद्यैतेनात्मना यथाकामं सर्वान् कामाननुभवति' इति सौपर्णश्रुतिः । "परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति च । "एवं सेतुं तीर्त्वान्धस्सन्ननन्धो भवति' इति च । तत्र तरणं नाम तत्प्राप्तयेन्यतरणमेव । "इमां घोरामशिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमोदत आनन्दी भवति' इति मोद्गल्यश्रुतेः ।।1।।
।। इति सम्पद्यधिकरणम् ।।1।।

ॐ मुक्तः प्रतिज्ञानात् ॐ ।।2।।
मुक्त एव चात्रोच्यते । "अहरहरेनमनुप्रविशत्युपसङ्क्रमते च न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोनुप्रविशति मोदते च प्रमोदते च कामांश्चैवानुभवति । कामांश्चैवानुभवति' इति बृहच्छ्रुतौ प्रतिज्ञानात् ।।2।।
।। इति मुक्ताधिकरणम् ।।2।।

ॐ आत्मा प्रकरणात् ॐ ।।3।।
परञ्ज्योतिःशब्देन परमात्मैवोच्यते । तत्प्रकरणत्वात् ।
परञ्ज्योतिः परंब्रह्म परमात्मादिका गिरः । सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथञ्चन ।। इति च ब्रह्माण्डे ।।3।।
।। इति आत्माधिकरणम् ।।3।।

ॐ अविभागेन दृष्टत्वात् ॐ ।।4।।
ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते । "यानेवाहं शृणोमि यान् पश्यामि यान् जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति' इति दृष्टत्वाच्चतुर्वेदशिखायाम् । भविष्यत्पुराणे च-
मुक्ताः प्राप्य परं विष्णुं तद्भोगां? लेशतः क्वचित् । बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन ।। इति ।।4।।
।। इति अविभागाधिकरणम् ।।4।।

ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ।।5।।
सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगान् भुञ्जत इति जैमिनिर्मन्यते । "स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं सर्वमनुभवति' इति माध्यन्दिनायनश्रुतावुपन्यासात् ।
आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति । गच्छेच्च हरिपादेन मुक्तस्यैषा स्थितिर्भवेत् ।। इति स्मृतेः ।।
गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् । इत्यादि पूर्वस्मरणान्मुक्तस्यैतद्भविष्यति ।। इति बृहत्तन्त्रोक्तयुक्तेश्च ।।5।।

ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ।।6।।
चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते । सर्वं वा एतदचित् परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते ।' इत्युद्दालकश्रुतेश्चिदात्मकत्वात् इत्यौडुलोमिः मन्यते ।।6।।

ॐ एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॐ ।।7।।
"स वा एष एतस्मात् मर्त्यात् विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभिशृणोत्यभिमनुतेभिविजानाति तामाहुर्मुक्तिः' इति सौपर्णश्रुतौ चिन्मात्रेणाप्युपन्यासात् जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते । नारायणाध्यात्मे च
मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः । चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ।।
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् । कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ।।
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः ।। इति ।।7।।
।। इति चितिमात्राधिकरणम् ।।5।।

ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ।।8।।
न तेषां भोगादिषु प्रयत्नापेक्षा । "स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादिश्रुतेः ।।8।।
।। इति सङ्कल्पाधिकरणम् ।।6।।

ॐ अत एव चानन्याधिपतिः ॐ ।।9।।
सत्यसङ्कल्पत्वादेव ।
परमोधिपतिस्तेषां विष्णुरेव न संशयः । ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ।।
ततः प्राणादिनामान्ताः सर्वेपि पतयः क्रमात् । आचार्याश्चैव सर्वेपि र्यैर्ज्ञानं सुप्रतिष्ठितम् ।।
एतेभ्योन्यः पतिर्नैव मुक्तानां नात्र संशयः ।। इति वाराहे ।।9।।
।। इति अनन्याधिपतित्वाधिकरणम् ।।7।।

ॐ अभावं बादरिराह ह्येवम् ॐ ।।10।।
चिन्मात्रं विनान्यो देहस्तेषां न विद्यत इति बादरिः । "अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यत' इत्येवं कौण्ठरव्यश्रुतावाह हि ।।10।।

ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ।।11।।
"स वा एष एवंवित् परमभिपश्यत्यभिशृणोति ज्योतिषैव रूपेण चिता वाचिता वा नित्येन वानित्येन वाथानन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृशति' इत्यौद्दालकश्रुतौ विकल्पाम्नानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ।।11।।

ॐ द्वादशाहवदुभयविधं बादरायणोतः ॐ ।।12।।
यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति । एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवति इति बादरायणो मन्यते ।।12।।

उपपत्तिश्च -
ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ।।13।।
सन्ध्यं स्वप्नः । "सन्ध्यं तृतीयं स्वप्नस्थानम्' इति श्रुतेः ।।13।।

ॐ भावे जाग्रद्वत् ॐ ।।14।।
ब्रह्मवैवर्ते च -
स्वप्नस्थानां यथा भोगो विना देहेन युज्यते । एवं मुक्तावपि भवेद्विना देहेन भोजनम् ।।
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् । स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचन ।। इति ।।14।।

ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ।।15।।
शरीरमनुप्रविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगाननुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्क्ते न तु तत्कार्ष्ण्यादि । "तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति' इति हि दर्शयति ।।15।।

न च "स्वर्गे लोके न भयं किञ्चनास्ति' इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः-
ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ।।16।।
सुप्तौ मोक्षे वा तदुच्यते । "अत्र पितापिता भवत्यनन्वागतं पुण्येनानन्वागतं पापेन' इत्याद्याविष्कृतत्वात् । ब्रह्मवैवर्ते च-
ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन ।।
तीर्णा हि सर्वशोकास्ते पुण्यपापादिवर्जिताः । सर्वदोषनिवृत्तास्ते गुणमात्रस्वरूपिणः ।। इति ।।16।।
।। इति उभयविधभोगाधिकरणम् ।।8।।

ॐ जगद्य्वापारवर्जम् ॐ ।।17।।
"सर्वान् कामानाप्त्वा अमृतः समभवत्' इत्युच्यते । तत्र सृष्ट्यादिभ्योन्यान् व्यापारानाप्नोति ।।17।।

कुतः
ॐ प्रकरणादसन्निहितत्वाच्च ॐ ।।18।।
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । वाराहे च-
स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते ।।
तद्योग्यता नैव तेषां कदाचित् क्वापि विद्यते । न चायोग्यं विमुक्तोपि प्राप्नुयान्न च कामयेत् ।। इति ।।18।।

ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ।।19।।
"ता यो वेद स वेद ब्रह्म सर्वेस्मै देवा बलिमावहन्ति' इति प्रत्यक्षोपदेशात् जगदैश्वर्यमप्यस्तीति चेन्न । आधिकारिकमण्डलाधिपतिः ब्रह्मा हि तत्रोच्यते । गारुडे च -
आत्मेत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ।।
अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन । केचित् स्वर्गे महर्लोके जने तपसि चापरे ।।
केचित् सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः ।।
साƒलोक्यं च सरूपत्वं सामीप्यं योग एव च । इमामारभ्य सर्वत्र यावत्सु क्षीरसागरे ।।
पुरुषोनन्तशयनः श्रीमन्नारायणाभिधः । मानुषा वर्णभेदेन तथैवाश्रमभेदतः ।।
क्षितिपाः मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मजाश्च तात्त्विकाश्च प्रजापतिः ।।
रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तरोत्तराः । नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ।।
सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ।।
स्वजगद्य्वापृतिस्तेषां पूर्ववत् समुदीरिता । सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।।
चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन । भुञ्जते मुक्तिरेवं तं विस्पष्टं समुदाहृता ।। इति ।।19।।

ॐ विकारवर्ति च तथाहि दर्शयति ॐ ।।20।।
विकारवर्तिव्यापारो मुक्तानां न विद्यते । "इमं मानवमावर्तं नावर्तन्ते' इति हि श्रुतिः । वाराहे च-
स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बिलं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ।।
सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः । न विकाराधिकारस्तु मुक्तानामन्य एव तु ।।
विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना ।। इति ।।20।।
।। इति सर्वकामाधिकरणम् ।।9।।

ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ।।21।।
"एतत्साम गायन्नास्ते' इत्युच्यते । तत्रानन्दादीनां वृद्धिह्रासश्च न विद्यते । एकप्रकारेणैव सर्वदा स्थितिः । "स एष एतस्मिन् ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवात्मानं तस्यैव दर्शयतो नापत्तिर्न विपत्तिः' इत्याह जाबाƒश्रुतौ ।
यत्र गत्वा न म्रियते यत्र गत्वा न जायते । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते ।। इति मोक्षधर्मे ।
विद्वत्प्रत्यक्षात् कारणाभाविलिङ्गाच्च । ब्रह्मवैवर्ते च
न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् । विद्वत्प्रत्यक्षसिद्धत्वात् कारणाभावतोनुमा ।।
हरेरपासना चात्र सदैव सुखरूपिणी । न तु साधनभूता सा सिद्धिरेवात्र सा यतः ।। इति ।।21।।

ॐ भोगमात्रसाम्यलिङ्गाच्च  ॐ ।।22।।
न च भोगविशेषादिविरोधः ।
"एततमानन्दमयमात्मानमनुविश्य न जायते न म्रियते न ह्रसते न वर्धते यथाकामं चरति यथाकामं चरति यथाकामं पिबति यथाकामं रमते यथाकाममुपरमते' इति भोगमात्रसाम्यलिङ्गात् ।
अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् । कादाचित्कविशेषस्तु नैव तेषां निषिध्यते ।। इति कौर्मे ।
प्रवाहतस्तु वृद्धिर्वा ह्रासो वा नैव कुत्रचित् । नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ।।
कुत एव तु दुःखं स्यात् सुखमेव सदोदितम् । भोगानां तु विशेषे तु वैचित्र्यं लभ्यते क्वचित् ।। इति नारायणतन्त्रै ।।22।।

ॐ अनावृत्तिश्शब्दादनावृत्तिशब्दात् ॐ ।।23।।
"न च पुनरावर्तते न च पुनरावर्तते' "सर्वान् कामानाप्त्वा अमृतः समभवत्' इत्यादिश्रुतिभ्यः ।
।। इति अनावृत्त्यधिकरणम् ।।11।।
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोस्तु गुरवे नित्यं सर्वथातिप्रियाय मे ।।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं
बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ।।
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः ।।
******************************