Bhagavata Bhramara Gita

ध्यायेत् तं परमानन्दं यन्माता पतिमयदपरमानन्दम् । उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥1॥ यस्य कराऽलोऽलं चक्रं काऽलः परः स हि कराऽलोऽम् । यस्य गदा पवमानः सन् यो व्यासोभवत् सदापवमानः ॥2॥ यस्य रमा न मनोगं जगृहे विश्वम्भरापि न मनोगम् ।यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् ॥3॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोजः ।मानधि बिभ्रत्सु मनो मानधिमासीन्न वासुदेवो जः ॥4॥ सोजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते ।अवदन् देव क्यं ते भुवनं हि सुराः सदैवदेव क्यन्ते ॥5॥ नीतो वसुदेवेन स्वततेन स गोकुऽलं सुवसुदेवे न ।तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥6॥ ववृधे गोकुसमध्यायो देवो विश्वमद्भुताकुऽमध्यात् ।तत्र च पूतनिकाया वधमकरोत् यन्निजाः सुपूतननिकायाः ॥7॥ अधुनोच्छकटं ऽलोली पादाङ्गुष्ठेन वातपेशशकटं ऽलोली । अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य ॥8॥ मुखऽलाऽनलो तन्मुखगं जगदचष्ट साऽनऽलोतत् । नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य ॥9॥ तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् । अवदन्नामानमयं जगदादि वासुदेवनामानमयम् ॥10॥ तस्य सखा बऽनामा ज्येष्ठो भ्राताथ यन्निजाबऽना मा । यस्य च पर्यङ्कोयं पूर्वतनो विष्णुमजसपर्यं कोयम् ॥11॥ तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोवातरयः ।हरमाणो बाऽतमं स्वात्मानं कण्ठरोधिनावाऽतमम् ॥12॥ सोवनिमध्ये रङ्गन् अरिदरयुग् बाऽरूपमध्येरं गन् । अमुषन्नवनीतमदः सगोकुऽले गोपिकासु नवनीतमदः ॥13॥ तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता । जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम् ॥14॥ अथ सान्तरितामानं विष्णुं विश्वोद्भवं सदान्तरितामानम् ।अनयद् दामोदरतां योरमयत् सुन्दरीं निजामोदरताम् ॥15॥ चक्रे सोर्जुननाशं प्राप्नोति च यत्स्मृतिः सदार्जुनना शम् । तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः ॥16॥ अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षितावनवासम् ।तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥17॥ अहनद् वत्सतनूकं योपल्लोकं स्वयत्नवत्सतनूकम् । सोपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः ॥18॥ सः विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हि के । अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाद्युदकान्तम् ॥19॥ हत्वा धेनुकमूढं बऽलात् प्रऽम्बं च खेट् सधेनुकमूढम् ।व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः ॥20॥ गिरिणा रक्षापि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता । शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाव्यं जयता ॥21॥ रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा। पूर्णानन्दैकतनुः स विश्वरुक्पावनोप्यनन्दैकतनुः ॥22॥ अथ हतयोर्गलिऽकेशयोः श्वफल्कजप्रापितः पुरीं गलिऽकेश्योः । भङ्क्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥23॥ मृत्नन् गजमुग्रबऽलं सबऽलो रङ्गं विवेश सृतिमुग्रबऽम् ।हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ ततौ ऽलौ बलिऽनौ ॥24॥ प्रादात् सान्दीपनये मृतपुत्रं ज्ञानदीपसन्दीपनये । गुर्वर्थेज्ञानतमःप्रभेदिता नित्यसम्भृताज्ञानतमः ॥25॥ जित्वा मागधराजं तोषितमकरोत् सदात्मयोगधराजम् । अनु कुर्वन् निजसदनं चक्रे रम्यां पुरीं सुबोधनिजसदनम् ॥26॥ प्रसभं सगजबऽस्य क्षत्रस्योच्चैः समगधराजबऽस्य । मानं शिशुपाऽवरं हत्वा भैष्मीमवाप शिशुपाऽवरम् ॥27॥ हंसो डिभकश्चपऽलावमुना संसूदितो यवनकश्च पऽला ।कीर्तिर्विमलाला विरता प्रतता विश्वाधिपावनीऽलाविरता ॥28॥ सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः । प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥29॥ यत्परिवारतयेशा जाता देवा नृपात्मजा रतयेशाः ।यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प ॥30॥ येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः ।भीमे प्रीतिममेयां व्यञ्जयता तेनैव शेषपाति ममे याम् ॥31॥ अथ कृष्णावरणे तान् प्राप्तान् राज्ञोशृणोत् सदावरणेतान् ।द्रष्टुं यातः सबऽस्तां चानैषीत् पृथासुतांस्ततः सबऽलः ॥32॥ तानिन्द्रस्थऽवासांश्चक्रे कृष्णः परो निजस्थऽवासान् । स्वबऽलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः ॥33॥ वालिऽवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय । वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥34॥ मातुः परिभवहान्यै राज्ञा द्युसदामितश्च परिभवहान्यैः । अभवन्नरकमुरारिर्यो वासीदत् समस्तनरकमुरारिः ॥35॥ नीतो दिवि देववरै रेमे सत्यासमन्वितोदेववरैः ।सर्वर्तुवने शशिना निशि सत्यां वासरे वनेशशिना ॥36॥ सुरतरुमापालिमतात् प्रकाशयञ्छक्तिमात्मनः पाऽमतात् । सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥37॥ पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी ।शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियातः ॥38॥ शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीशविप्रवराद्यम् ।तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण ॥39॥ यस्याज्ञाबऽसारैः पार्थैर्दिग्भ्यो हृतं धनं बऽसारैः ।जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥40॥ अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् ।पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावापि ॥41॥ निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ ।अजयद् रुद्रं च रणे बाणार्थेवनतिपतितकचन्द्रं चरणे ॥42॥ असृजज्ज्वरमुग्रतमःक्षयप्रदो ऽलीऽयाधिवरमुग्रतमः । क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥43॥यस्यावेशोरुबऽन्नयहनत् पार्थोसुरान् प्रजेशोरुबऽलान् ।वरदानदस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव ॥44॥यस्यावेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः । कुरुपतिनाम नु यमुना कृष्टा येनाहुरर्ह्यमतनु यमुना ॥45॥ यद्बऽवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् । ऽलेभे चान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥46॥ यद्बऽभारवहत्वान्नाचऽदुरगादिभिः सुभारवहत्वम् ।धर्मादरिहापि पदं भीमो येनैव साहसं रिहापि पदम् ॥47॥ न हि नहुषोऽ नहितुं धर्मो द्रौणिस्तथेतरोऽलं नहितुम् । नो राट् कर्णो ब्रह्मवरी येन ध्वस्तोस्त्रमग्रहीत् सुब्रह्म वरी ॥48॥ क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च मलं स्ववता । सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा ॥49॥ यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ।पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥50॥ यद्भक्त्यानुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ ।ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥51॥ यद्भक्त्यामितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये ।यामीरार्द्धतनुत्वान्नापाद् भीमादृतेपि नापाद् भीमात् ॥52॥ यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् ।शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥53॥ मनसामनसा मनसा मनसा यमनन्तमजस्रमवेदनुया ।विऽयं विऽयं विऽयं विऽयन्निखिऽलं त्वशुभं प्रचकार च यः ॥54॥ सोगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन ।पार्थार्थे बहुतनुतां यत्र प्रकाशयन् स्वयं सबहुतनुताम् ॥55॥ गुरुकर्णनदीजानवधीच्चक्षुर्बऽलेन जनदीजादी । शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयापरवान् ॥56॥ यस्य सुनीतिसहायान्न रिपून् मेनेर्जुनः समेतसहा यान् । अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥57॥ येन जयद्रथमारः पार्थः शत्रूनवापतद्रथमारः । यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥58॥ यद्भरितो भरताभः प्रभुरम्भाभावितोभिभरताभः । भीमो रभसाभिभवी प्रसभं भा भाभिभूर्भसा भिभवी ॥59॥ यदनुग्रहिपूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वात् ।अदहत् बाहुबऽलेन क्रोधाग्नावाहितान् निजाहुबऽलेन ॥60 ॥ कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः ।धृतराष्ट्रसुतानवधीत् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥61॥ भीमविपाटितदेहानदर्शयत् स्वनरीन् विपाटितदेहान् ।कृष्णाया हितकारी सम्यगीरप्रियः सदाहितकारी ॥62॥ अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणापीतबऽम् ।दधता वासोमरणं नीतं चक्रेभिमन्युजं सोमरणम् ॥63॥ तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता । पार्थेषु प्रेमवता नित्यं भर्त्रासुतासुविप्रेमवता ॥64॥ ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् । पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥65॥ तेनावापि सुजातैर्हरिमेधस्तुरगवर्ततेनपि सुजातैः । पाण्डुसुतैः सवसूकैः प्राप्तैर्व्यासात्मना च सुसवसूकैः ॥66॥ तदनु स पाण्डुतनूजै रेमे क्ष्मां पाऽयन् सुपाण्डुतनूजैः । अनुपमसुखरूपोजः परमः श्रीवल्लभः सति खरूपो जः ॥67॥ सुगतिं चरमामददान्निजयोग्यां ज्ञानिसुततिं परमामददात् । पार्थानां सयदूनां स पितृप्रेष्यादिनामिनां सयदूनाम् ॥68॥ रेमे तत्रापिसुखी परमोनन्तो ननन्द तत्रापि सुखी । प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥69॥ एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः । पूर्णसुखानि सुभान्ति प्रततनि निरन्तराणि सुभान्ति ॥70॥ राम राम महाबाहो माया ते सुदुरासदा । वाद सादद को ऽलोके पादावेव तवासजेत् ॥71॥ जेत् सवातव वेदापाके लोकोदद सादवा । दासरादुसुतेयामाहोवाहा मम राम रा ॥72॥ देवानां पतयो नित्यं मतं यस्य न जानते । तस्मै देव नमस्तेहं भवतेसुरमारये ॥73॥ समस्तदेवजनकवासुदेवपरामृत । वासुदेव परामृत ज्ञानमूर्ते नमोस्तु ते ॥74॥ देवादे देवऽलोकप पूर्णानन्दमहोदधे । सर्वज्ञेश रमानाथ देवादे देव ऽलोकप ॥75॥ यो निर्ममेशेषपुराणविद्यां यो निर्ममेशेषपुराणविद्याम् । योनिर्ममेशेषपुराणविद्यां यो निर्ममेशेषपुराणविद्याम् ॥76॥ अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार । महागुणाढ्यापरिमेयसत्त्व रमाऽयाशेषमहागुणाढ्य ॥77॥ भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा । भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा ॥78॥ नैव परः केशवतः परमादरस्मात् समश्च सुकेशवतः । सोयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोनः ॥79॥ कृष्णकथेयं यमिता सुखतीर्थेनोदितानने यं यमिता । भक्तिमता परमेशे सर्वोद्रेका सदानुताप रमेशे ॥80॥ इति नारायणनामा सुखतीर्थपूजितः सुरायणना मा । पूर्ण गुणैर्धिक पूर्णज्ञानेच्छाभक्तिभिः स्वधिकपूर्ण ॥81॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं यमकभारतम् ॥