Mahabharata Tatparya Nirnaya 1.114

।।अथ श्रीदशावतारस्तुतिः ।।

प्रोष्ठीशविग्रह सुनिष्ठीवनोद्धत विशिष्टाम्बुचारिजलधे  

कोष्ठान्तराहितविचेष्टागमौघ परमेष्ठीडित त्वमवमाम्  ।

प्रेष्ठार्कसूनुमनुचेष्ठार्थमात्मविदतीष्टो युगान्तसमये  

स्थेष्ठात्मश‍ृङ्गधृतकाष्ठाम्बुवाहन वराष्टापदप्रभतनो  ॥ १॥

 

खण्डीभवद्बहुळडिण्डीरजृम्भण सुचण्डी कृतो दधि महा  

काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित  ।

चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो-

श्चण्डा मरेशहय तुण्डाकृते दृशमखण्डामलं प्रदिश मे  ॥ २॥

 

कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मन्दर गिरे  

धर्मावलम्बन सुधर्मासदाकलितशर्मा सुधावितरणात्  ।

दुर्मान राहुमुख दुर्मायि दानवसुमर्माभिभेदन पटो  

धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः  ॥ ३॥

 

धन्वन्तरेऽङ्गरुचि धन्वन्तरेऽरितरु धन्वन्स्तरीभवसुधा-

भान्वन्तरावसथ मन्वन्तराधिकृत तन्वन्तरौषधनिधे  ।

दन्वन्तरङ्गशुगुदन्वन्तमाजिषु वितन्वन्ममाब्धि तनया  

सून्वन्तकात्महृदतन्वरावयव तन्वन्तरार्तिजलधौ  ॥ ४॥

 

या क्षीरवार्धिमथनाक्षीणदर्पदितिजाक्षोभितामरगणा-

पेक्षाप्तयेऽजनि वलक्षांषुबिम्बजिदतीक्ष्णालकावृतमुखी  ।

सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो-

दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः  ॥ ५॥

 

शिक्षादियुङ्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती  

दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ  ।

प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा  

साऽक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः  ॥ ६॥

 

नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलाघृतोधधिधुनी-

शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते  ।

कोलाकृते जलधि कालाचलावयव नीलाब्जदंष्ट्र धरणी-

लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः  ॥ ७॥

 

दम्भोलितीक्ष्णनख सम्भेदितेन्द्ररिपु कुम्भीन्द्र पाहि कृपया  

स्तम्भार्भ कासहनडिम्भाय दत्तवर गम्भीरनाद नृहरे  ।

अंभोधिजानुसरणांभोजभूपवनकुम्भीनसेशखगराट्  

कुम्भीन्द्रकृत्तिधर जम्भारिषण्मुखमुखांभोरुहाभिनुत माम्  ॥ ८॥

 

पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुजा-

साङ्गाध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते  ।

श‍ृङ्गारपादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्तितटिनी-

तुङ्गाति मङ्गल तरङ्गाभिभूत भज काङ्गाघ वामन नमः  ॥ ९॥

 

ध्यानार्ह वामनतनोनाथ पाहि यजमाना सुरेशवसुधा-

दानाय याचनिक लीनार्थवाग्वशितनानासदस्यदनुज  ।

मीनाङ्कनिर्मलनिशानाथकोटिलसमानात्म मौञ्जिगुण कौ-

पीनाच्छसूत्रपदयानातपत्रकरकानम्यदण्डवरभृत्  ॥ १०॥

 

धैर्याम्बुधे परशुचर्याधिकृत्तखलवर्यावनीश्वर महा-

शौर्याभिभूत कृतवीर्यात्मजातभुजवीर्यावलेपनिकर  ।

भार्यापराधकुपितार्याज्ञयागलितनार्यात्मसूगलतरो  

कार्यापराधमविचार्यार्यमौघजयिवीर्यामिता मयि दया  ॥ ११॥

 

श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो-

हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर  ।

स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे 

स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह  ॥ १२॥

 

श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू-

तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद  ।

साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम्  

राकेन्दु बिम्बमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले  ॥ १३॥

 

रामे नृणां हृदभिरामेनराशिकुलभीमे मनोऽद्यरमताम्  

गोमेदिनीजयितपोऽमेयगाधिसुतकामेनिविष्ट मनसि  ।

श्यामे सदा त्वयि जितामेयतापसजरामे गताधिकसमे  

भीमेशचापदलनामेयशौर्यजितवामेक्षणे विजयिनि  ॥ १४॥

 

कान्तारगेहखलकान्तारटद्वदन कान्तालकान्तकशरम्  

कान्तारयाम्बुजनिकान्तान्ववायविधुकान्ताश्मभादिपहरे  ।

कान्तालिलोलदलकान्ताभिशोभितिलकान्ताभवन्तमनुसा  

कान्तानुयानजित  कान्तारदुर्गकटकान्ता रमात्ववतु माम्  ॥ १५॥

 

दान्तं दशाननसुतान्तं धरामधिवसन्तं प्रचण्डतपसा  

क्लान्तं समेत्य विपिनान्तं त्ववाप यमनन्तं तपस्विपटलम्   ।

यान्तं भवारतिभयान्तं ममाशु भगवन्तं भरेण भजतात्  

स्वान्तं सवारिदनुजान्तं धराधरनिशान्तं स तापसवरम्  ॥ १६॥

 

शम्पाभचापलवकंपास्तशत्रुबलसम्पादितामितयशाः  

शं पादतामरससम्पातिनोऽलमनुकम्पारसेन दिश मे  ।

सम्पातिपक्षिसहजं पापिरावणहतं पावनं यदकृथाः  

त्वं पापकूपपतितं पाहि मां तदपि पम्पासरस्तटचर  ॥ १७॥

 

लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवधखेलाकुतूहलगते  

स्वालापभूमिजनिबालापहार्यनुजपालाद्य भो जयजय  ।

बालाग्निदग्धपुरशालानिलात्मजनिफालात्तपत्तलरजो  

नीलाङ्गदादिकपिमालाकृतालिपथमूलाभ्यतीतजलधे  ॥ १८॥

 

तूणीरकार्मुक कृपाणीकिणाङ्कभुजपाणीरविप्रतिमभाः  

क्षोणिधरालिनिभघोणीमुखादिघनवेणीसुरक्षणकरः  ।

शोणिभवन्नयन कोणीजिताम्बुनिधिपाणीरितार्हणमणि-

श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवरवाणीस्तुतो विजयते  ॥ १९॥

 

हुङ्कारपूर्वमथ टङ्कारनादमतिपङ्कावधार्यचलिता  

लङ्काशिलोच्चयविशङ्कापतद्भिदुर शङ्काऽऽस यस्य धनुषः  ।

लङ्काधिपोऽमनुत यं कालरात्रिमिव शङ्काशताकुलधिया  

तं कालदण्डशतसङ्काशकार्मुकशराङ्कान्वितं भज हरिम्  ॥ २०॥

 

धीमानमेयतनुधामार्तमङ्गळदनामा रमाकमलभू-

कामारिपन्नगपकामाहिवैरिगुरुसोमादिवन्द्यमहिमा  ।

स्थेमादिनापगतसीमावतात्सखलसामाजरावणरिपू  

रामाभिदो हरिरभौमाकृतिः प्रतनसामादिवेदविषयः  ॥ २१॥

 

दोषात्मभूवशतुराषाडतिक्रमजदोषात्मभर्तृवचसा  

पाषाणभूतमुनियोषावरात्मतनुवेषादिदायिचरणः  ।

नैषादयोषिदशुभेषाकृदण्डजनिदोषाचरादिशुभदो  

दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात्  ॥ २२॥

 

वृन्दावनस्थपशुवृन्दावनं विनुतवृन्दारकैकशरणम्  

नन्दात्मजं निहतनिन्दाकृदासुरजनं दामबद्धजठरम्  ।

वन्दामहे वयममन्दावदातरुचिमान्दाक्षकारिवदनम्  

कुन्दालिदन्तमुत कन्दासितप्रभतनुं दावराक्षसहरम्  ॥ २३॥

 

गोपालकोत्सवकृतापारभक्ष्यरससूपान्नलोपकुपिता  

शापालयापितलयापाम्बुदालिसलिलापायधारितगिरे  ।

स्वापाङ्गदर्शनज तापाङ्गरागयुतगोपाङ्गनांशुकहृति-

व्यापारशौण्ड विविधापायतस्त्वमव गोपारिजातहरण  ॥ २४॥

 

कंसादिकासदवतंसावनीपतिविहिंसाकृतात्मजनुषम् 

संसारभूतमिह संसारबद्धमनसं सारचित्सुखतनुम्  ।

संसाधयन्तमनिशं सात्त्विकव्रजमहं सादरं बत भजे  

हंसादितापसरिरंसास्पदं परमहंसादिवन्द्यचरणम्  ॥ २५॥

 

राजीवनेत्र विदुराजीव मामवतु राजीवकेतनवशम्  

वाजीभपत्तिनृपराजीरथान्वितजराजीवगर्वशमन  ।

वाजीशवाह सितवाजीश दैत्यतनुवाजीशभेदकरदोः  

जाजीकदम्बनवराजीवमुख्यसुमराजीसुवासितशिरः  ॥ २६॥

 

कालीहृदावसथकालीयकुण्डलिपकालीस्थपादनखरा  

व्यालीनवांशुकरवालीगणारुणितकालीरुचे जय जय  ।

केलीलवापहृतकालीशदत्तवरनालीकदृप्तदितिभू-

चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय  ॥ २७॥

 

कृष्णादिपाण्डुसुतकृष्णामनःप्रचुरतृष्णासुतृप्तिक रवाक्  

कृष्णाङ्कपालिरत कृष्णाभिधाघहर कृष्णादिषण्महिळ भोः  ।

पुष्णातु मामजित निष्णातवार्धिमुदनुष्णांशुमण्डल हरे  

जिष्णो गिरीन्द्रधर विष्णो वृषावरज धृष्णो भवान्करुणया  ॥ २८॥

 

रामाशिरोमणिधरामासमेत बलरामानुजाभिध रतिम्  

व्योमासुरान्तकर ते मारतात दिश मे माधवाङ्घ्रिकमले  ।

कामार्तभौमपुररामावलीप्रणयवामाक्षिपीततनुभा  

भीमाहिनाथमुखवैमानिकाभिनुत भीमाभिवन्द्यचरण  ॥ २९॥

 

सक्ष्वेळभक्ष्यभयदाक्षिश्रवोगणजलाक्षेपपाशयमनम्  

लाक्षागृहज्वलनरक्षोहिडिम्बबकभैक्षान्नपूर्वविपदः  ।

अक्षानुबन्धभवरूक्षाक्षरश्रवणसाक्षान्महिष्यवमती  

कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम्  ॥ ३०॥

 

चक्षाण एव निजपक्षाग्रभूदशशताक्षात्मजादिसुहृदा-

माक्षेपकारिकुनृपाक्षौहिणीशतबलाक्षोभदीक्षितमनाः  ।

तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिजलक्ष्माणि चाप्यगणयन्  

वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः  ॥ ३१॥

 

बुद्धावतार कविबद्धानुकम्प कुरु बद्धाञ्जलौ मयि दयाम्  

शौद्धोदनिप्रमुखसैद्धान्तिकासुगमबौद्धागमप्रणयन  ।

क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयान कमला  

शुद्धान्त मां रुचिपिनद्धाखिलाङ्ग निजमद्धाव कल्क्यभिध भोः  ॥ ३२॥

 

सारङ्गकृत्तिधरसारङ्गवारिधर सारङ्गराजवरदा-

सारं गदारितरसारं गतात्ममदसारं गतौषधबलम्  ।

सारङ्गवत्कुसुमसारं गतं च तव सारङ्गमाङ्घ्रियुगलम्  

सारङ्गवर्णमपसारं गताब्जमदसारं गदिंस्त्वमव माम्  ॥ ३३॥

 

ग्रीवास्यवाहतनुदेवाण्डजादिदशभावाभिरामचरितम्  

भावातिभव्यशुभधीवादिराजयतिभूवाग्विलासनिलयम्  ।

श्रीवागधीशमुखदेवाभिनम्यहरिसेवार्चनेषु पठता-

मावास एव भवितावाग्भवेतरसुरावासलोकनिकरे  ॥ ३४॥

 ।।इतिवादिराजतीर्थविरचितं श्रीदशावतारस्तुतिः ।।


Events

Sorry, we currently have no events.
View All Events

Newsletter