देवैः कृता नरसिंहस्तुतिः

ब्रह्मोवाच

नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।

विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४०॥

श्रीरुद्र उवाच

कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।

तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ ४१॥

इन्द्र उवाच

प्रत्यानीताः परम भवता त्रायता नः स्वभागा 

दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।

कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते 

मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ४२॥

ऋषय ऊचुः

त्वं नस्तपः परममात्थ यदात्मतेजो 

येनेदमादिपुरुषात्मगतं ससर्ज । 

तद्विप्रलुप्तममुनाद्य शरण्यपाल

रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४३॥

पितर ऊचुः

श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि 

तीर्थसमयेऽप्यपिबत्तिलाम्बु । 

तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै 

नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ४४॥

सिद्धा ऊचुः

यो नो गतिं योगसिद्धामसाधु-

रहार्षीद्योगतपोबलेन ।

नानादर्पं तं नखैर्निर्ददार 

तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ४५॥

विद्याधरा ऊचुः

विद्यां पृथग्धारणयानुराद्धां 

न्यषेधदज्ञो बलवीर्यदृप्तः ।

स येन सङ्ख्ये पशुवद्धतस्तं 

मायानृसिंहं प्रणताः स्म नित्यम् ॥ ४६॥

नागा ऊचुः

येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।

तद्वक्षःपाटनेनासां दत्तानन्द नमोस्तु ते ॥ ४७॥

मनव ऊचुः

मनवो वयं तव निदेशकारिणो 

दितिजेन देव परिभूतसेतवः ।

भवता खलः स उपसंहृतः प्रभो 

करवाम ते किमनुशाधि किङ्करान् ॥ ४८॥

प्रजापतय ऊचुः

प्रजेशा वयं ते परेशाभिसृष्टा 

न येन प्रजा वै सृजामो निषिद्धाः ।

स एष त्वया भिन्नवक्षा नु शेते 

जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥ ४९॥

गन्धर्वा ऊचुः

वयं विभो ते नटनाट्यगायका 

येनात्मसाद्वीर्यबलौजसा कृताः ।

स एष नीतो भवता दशामिमां 

किमुत्पथस्थः कुशलाय कल्पते ॥ ५०॥

चारणा ऊचुः

हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।

यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥ ५१॥

यक्षा ऊचुः

वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त 

इह दितिसुतेन प्रापिता वाहकत्वम् , 

स तु जनपरितापं तत्कृतं जानता ते 

नरहर उपनीतः पञ्चतां पञ्चविंश ॥ ५२।

किम्पुरुषा ऊचुः

वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।

अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ ५३॥

वैतालिका ऊचुः

सभासु सत्रेषु तवामलं यशो 

गीत्वा सपर्यां महतीं लभामहे ।

यस्तां व्यनैषीद्भृशमेष दुर्जनो 

दिष्ट्या हतस्ते भगवन् यथाऽऽमयः ॥ ५४॥

किन्नरा ऊचुः

वयमीश किन्नरगणास्तवानुगा 

दितिजेन विष्टिममुनानुकारिताः ।

भवता हरे स वृजिनोऽवसादितो 

नरसिंह नाथ विभवाय नो भव ॥ ५५॥

विष्णुपार्षदा ऊचुः

अद्यैतद्धरिनररूपमद्भुतं ते 

दृष्टं नः शरणद सर्वलोकशर्म ।

सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं 

निधनमनुग्रहाय विद्मः ॥ ५६॥

।।इति देवैः कृता नरसिंहस्तुतिः।।


Events

Sorry, we currently have no events.
View All Events

Newsletter