Dhruva Kruta Bhagavad Stuti

गोपिकाशोकः

गोप्युवाच

मधुप कितवबन्धो मा स्पृशास्मान् सपत्न्याः 

कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः । 

वहतु मधुपतिस्तन्मानिनीनां प्रसादं 

यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १२॥

सकृदधरसुधां स्वां मोहिनीं पाययित्वा 

सुमनस इव सद्यः कस्त्यजेन् मां भवादृक् । 

परिचरति कथं तत्पादपद्मं तु पद्मा 

ह्यपि बत हृतचेता ह्युत्तमश्लोकजल्पैः ॥ १३॥

किमिह बहु षडङ्घ्रे गायसि त्वं यदूना-

मधिपतिमगृहाणामग्रतो नः पुराणम् । 

विजयसखसखीनां गीयतां तत्प्रसङ्गः 

क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४॥

दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः 

कपट रुचिरहासभ्रूविजृम्भस्य याः स्युः ।

चरणरज उपास्ते यस्य भूतिर्वयं काः 

अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ १५॥

विसृज शिरसि पादं वेद्म्यहं चाटुकारै-

रलमनुनयसारैर्याहि दौत्ये मुकुन्दम् । 

स्वकृत इह विसृष्टापत्यपत्यन्यलोका

व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १६॥

मृगयुरिव कपीन्द्रं विव्यधे यः किरातः 

स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् । 

बलिमपि बिलवासं वेदविद्वर्गवन्द्य-

स्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७॥

यदनुचरितलीलाकर्णपीयूषविप्रुट्

सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना 

बहव इह विहङ्गा भैक्षचर्यां चरन्ति ॥ १८॥

वयमृतमिव जिह्मं व्याहृतं श्रद्दधानाः 

कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।

ददृशिम सकृदेतत्तन्नखस्पर्शतीव्र-

स्मररुज परमार्तिं भण्यतामस्य वार्ता ॥ १९॥

प्रियसख पुनरागाः प्रेयसा प्रेषितस्त्वं 

वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग । 

नयसि कथमिहास्मान् दुस्त्यजं बन्धुपार्श्वं 

सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ २०॥

अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते 

स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् । 

क्वचिदपि स कथा नः किङ्करीणां गृणीते 

भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ २१॥

।। इति श्रीमद्भागवते गोपिकाशोकः ।।


Events

Sorry, we currently have no events.
View All Events

Newsletter