Dhruva Kruta Bhagavad Stuti

ध्रुवकृता भगवत्स्तुतिः

योन्तःप्रविश्य मम वाचमिमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना।

अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान् नमो भगवते पुरुषाय तभ्यम् ।।1।।

एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यनेकम्।

सृष्ट्वाsनुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद् विभासि।।2।।

त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तः प्रबुद्ध इव नाथ भवत्प्रपन्नः।

तस्यापवर्गशरणं तव पादमूलं विस्मर्यते कृतधिया कथमार्तबन्धो।।3।।

नूनं विमृष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः।

अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत् स्पर्शजं निरयेsपि नृणाम्।।4।।

या निर्वृतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात्।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुळितात् पततां विमानात्।।5।। 

भक्तिं मुहुः प्रथयतां त्वयि मे प्रसङ्गो भूयादनन्तमहताममलाशयानाम् ।

येनाञ्जसोब्दजमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ।।6।।

ते न स्मरन्त्यतितरां प्रियमीशमाद्यं स्वान् सम्पदः सुतसुहृद्गृहवित्तदारान् ।

ये त्वब्जनाभ भवदीयपदारविन्दसौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ।।7।।

तिर्यङ्नगद्विजसरीसृपदेवदैत्यमर्त्यादिभिर्विरचितं सदसद्विशेषम् ।

रूपं स्थविष्ठमज ते महदाद्यशेषं नातः परं परम वेद्मि न यत्र वाचः ।।8।।

कल्पान्त एतदखिलं जठरेण गृह्णन्  शेते पुमान् खदृगनन्तसखस्तदंके ।

यन्नामभिसिन्धुरुहकाञ्चनलोकपद्मगर्भेद्युमान् भगवते प्रणतोsस्मि तस्मै ।।9।।

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।

यद्बुध्यवस्थितमखण्डितया स्वबुद्ध्या दृष्ट्वा स्थिता वधिमतो व्यतिरिक्त आस्ते ।।10।।

यस्मिन् विरुद्धगतयोsप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्या ।

तद्ब्रह्म विश्वभवमेकमविश्वमाद्यमानन्दमात्रमविकारमहं प्रपद्ये ।।11।।

सत्याशिषो हि भगवांस्तव पादमूलमाशिष्टयोsनुभजतः पुरुषार्थमूर्तेः ।

अप्येवमार्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोsस्मान् ।।12।।

।। इति श्रीमद्भागवते चतुर्थस्कन्धे दशमाध्याये ध्रुवकृता भगवत्स्तुतिः ।।


Events

Sorry, we currently have no events.
View All Events

Newsletter