रङ्गस्तोत्रम्

पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे 

त्रैलोक्यराजेsखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ।।1।।

नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे ।

श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ।।2।।

लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे ।

क्षीराब्घिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ।।3।।

कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले ।

दैत्यान्तकालेखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ।।4।।

अमोघनिद्रे जगदेकनिद्रे विदेहनिद्रे च समुद्रनिद्रे ।

श्रीयोगनिग्रे सुखभोगनिग्रे श्रीरङ्गनिद्रे रमतां मनो मे ।।5।।

आन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे क्षितिमूर्तिरूपे ।

विचित्ररूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ।।6।।

भक्ताकृतार्थे सुररावणार्थे भक्तासमर्थे जगदेककीर्ते ।

अनेकमूर्ते रमणीयमूर्ते श्रीरङ्गमूर्ते रमतां मनो मे ।।7।।

कंसप्रमाथे नरकप्रमाथे दुष्टप्रमाथे जगतां निदाने ।

अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे रमतां मनो मे ।।8।।

सचित्रशायी जगदेकशायी नन्दाङ्कशायी कमलाङ्कशायी ।

अम्भोधिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ।।9।।

सकलदुरितहारी भूमिभारापहारी दशमुखकुलहारी दैत्यदर्पापहारी ।

सुललितकृतचारी पारिजातापहारी त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ।।10।।

रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः ।

 कोटिजन्मार्जितं पापं स्मरणेन विनश्यति ।।11।।

।। इति रङ्गस्तोत्रम् ।।


Events

Sorry, we currently have no events.
View All Events

Newsletter