Bhagavad Dhyanam

भगवद्ध्यानम्

सञ्चिन्तयेद्भगवतश्चरणारविन्दम् 

वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

उत्तुङ्गरक्तविलसन्नखचक्रवाल-

ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ 1॥

यच्छौचनिःसृतसरित्प्रवरोदकेन 

तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । 

ध्यातुर्मनःशमलशैलनिसृष्टवज्रं

ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ 2॥

ऊरू सुपर्णभुजयोरधिशोभमाना-

वोजोनिधी अतसिकाकुसुमावभासौ ।

व्यालंबि पीतवरवाससि वर्तमान-

काञ्चीकलापपरिरंभिनितंबबिंबम् ॥ 3॥

नाभिह्रदं भुवनकोशगुहोदरस्थम् 

यत्रात्मयोनिधिषणाखिललोकपद्मम् । 

व्यूढं हरिण्मणिवृषस्तनयोरमुष्य 

ध्यायेद्द्वयं विशदहारमयूखगौरम् ॥ 4॥

वक्षोऽधिवासमृषभस्य महाविभूतेः 

पुंसां मनोनयननिर्वृतिमादधानम् । 

कण्ठं च कौस्तुभमणेरधिभूषणार्थम् 

कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ 5॥

बाहूंश्च मन्दरगिरेः परिवर्तनेन 

निर्णिक्तबाहुवलयानधिलोकपालान् । 

सञ्चिन्तयेद्दशशतारमसह्यतेजः 

शङ्खं च तत्करसरोरुहराजहंसम् ॥ 6॥

कौमोदकीं भगवतो दयितां स्मरेत 

दिग्धामरातिभटशोणितकर्दमेन । 

मालां मधुव्रतवरूथगिरोपघुष्टाम् 

चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ 7॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः 

सञ्चिन्तयेद्भगवतो वदनारविन्दम् । 

यद्विस्फुरन्मकरकुण्डलवल्गितेन 

विद्योतितामलकपोलमुदारनासम् ॥ 8॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानम् 

भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । 

मीनद्वयाश्रयमधिक्षिपदब्जनेत्रम् 

ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ 9॥

तस्यावलोकमधिकं कृपयातिघोर-

तापत्रयोपशमनाय निसृष्टमक्ष्णोः । 

स्निग्द्धस्मितानुगुणितं विपुलप्रसादम् 

ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ 10॥

हासं हरेरवनताखिललोकतीव्र-

शोकाश्रुसागरविशोषणमत्युदारम् । 

सम्मोहनाय रचितं निजमाययास्य ञ

भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ 11॥

ध्यानायनं प्रहसितं बहुलाधरोष्ठ-

भासारुणायिततनुद्विजकुन्दपंक्ति । 

ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः

भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ 12॥

इति भगवद्ध्यानम्


Events

Sorry, we currently have no events.
View All Events

Newsletter