Nadi Taratamya Stotra

।।अथ नदीतारतम्यस्तोत्रम्।।

निष्णुपादाब्जसम्भुता गङ्गा सर्वाधिका मता।

ततो गोदावरी न्यूना कृष्णवीणी ततोदमा।।१।।

स्वामिचन्द्रापुष्करिण्यौ मानसं च सरोवरं।

कृष्णवेण्याः समास्ताभ्यः कावोरी च सरस्वती।।२।।

हीनेन्योन्यसमे ताभ्यामूना च सरयू तथा।

तुङ्गभद्रा समा तस्साः कालिन्द्यूता ततोधमा।।३।।

नर्मदा सिन्धुसरितौ तत्समा भवनाशिनी।

ततः कुमुद्वती नीचा ततो नीचा मलापहा।।४।।

ताम्रकर्णी भूमरथि वञ्जुला च पिनाकिनी।

पृथक् सागरगामिन्यो नद्यो भीमरथीसमाः।।५।।

ततोन्यो सर्तो नीचास्तटाकाश्च ततोधमाः।

ततो नीची पुष्करिण्यो देवखाताश्च तत्समाः।।६।।

ततो वाप्योधमास्तभ्यः कूपाः सर्वाधमा मताः।

स्वोत्तमार्ध्यं प्रदातव्यमवरासु न चान्यथा।।७।।

राघवेन्द्राण यतिना बह्माण्डाख्यपुराणगः।

इत्युध्दृतःसारभागो नदीनीचोच्चसूचकः।।८।।

।।इति श्रीराघवेन्द्रतीर्थ विरचितं नदीतारतम्यस्तोत्रम्।।


Events

Sorry, we currently have no events.
View All Events

Newsletter